SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१४ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । adal अशाग्दे वापि वाक्याथै न पदाघशान्यता। आये पूर्व विदः। तत्त्वार्य. १-३९)पृ. ७५४ (9) वाश्यार्यस्येव नतेषां निमित्तान्तरसम्भव ॥ आनन्दं ब्रह्मणो रूपंत मोक्षेऽभिव्यज्यते । [ो. वा. वाक्याधि. . २३.] पृ. १८ अशेष शक्तिप्रचितात् प्रधानादेव केवलात् । आप्ताभिहितखासिदैरविसंवादकलायोगादप्रमाणलाभावनिकार्यभेदाः प्रवर्तन्ते तद्रूपा एव भावतः ।। थयनिमित्ताभारादप्रवर्तकत्वं प्रयोजनवाक्यस्य प्रेक्षापूर्वकारिणा [तत्वसं. का. ७] पृ. २८० (१२) प्रति। पृ. १७२ (१२) अत्राणं यथा रूपं विद्युठाऽयनजा यथा । आम्नायस्य क्रियार्थत्वाद् आनर्थक्यमतदानाम् । (तत्त्वतं. का. १...] पृ. २.८(२६) [जैमि. 1-1-1] पृ. ९२, आय विकल्प यनो गोदर्शनात् न तदा गोपन्दयोजना तया भावात हि यो मोहादजातमपि चाधकम् । रादाानुभवान् , युगपदिकल्पद्यानुत्पत्त्य निर्विकल्पकगे दर्शन- | स सर्वव्यवहारेषु संशयात्मा क्षयं मेत् ॥ पृ. ५.४ (५,६,७) [तस्वसं.का. २८७२] पृ.८ सदाबस्तदा।। असंस्कार्यतया पुम्भिः सर्वधा स्यात्रिर्थता । आ सर्गप्रलयादेका बुद्धिः।[ ] पृ. १..(१) समारोपगमं व्यक्त गजनानमिदं भवेत् ॥ आघवनिरोका संवरः। [तत्वार्थ -1] पृ. ७३५ आहुर्विशतृ प्रत्यक्ष न निवेद विपश्चितः । पृ." अपत. तत्त्वेन प्रतिभासनम त्य। नेकत्वे आगमस्तेन प्रयक्षेण विरुध्यते ॥ ] पृ. २७३ (१३) 1.४८६ (१३,१४) अमद करणादुपादानमहणात् सर्वसम्भवाभावात् । इतरेतरभेदोऽस्य बीज चेत् पक्ष एष नः ॥ शक्तत्य शक्यकरणात् कारणभावाच सत् कार्यम् ॥ [तत्त्वसं. का. ९.५].40(१९,२०) (सायका. ९] पृ. २८२ इतचायुक्तोऽपोहः विकल्पानुपपत्तेः । तथाहि-योऽयमगोअसम्भवो विधिः । [हेतु. ] पृ. २१७ (८) पोहो गवि त कि गोव्यतिरिकः माहोखिदव्यतिरिक.? । यदि अगाधनाङ्गवचनमदोषोद्भावनं द्रयोः।। व्यतिरिक्तः स किमाश्रितः अथानाश्रितः । यद्याश्रितस्तदाऽऽनिग्रहस्थानमन्यदिन युक्तमिति नेष्यते ॥ श्रितवाद् गुणः प्राप्त ; ततय गोशन्देन गुणोऽभिधीयते 'न . ६ (१) गौः' इति-नास्तिपति' 'गार्गच्छति' इति न सामानाधिकरण्य अस्याः सर्वशन्दानामिति प्रसाथ्यलक्षणम् । प्रामोतीति । भयानाश्रितस्तदा केनार्थेन 'गोरगोपोहः' इति परी अर्वदेवताशदः समप्रा(मा)हुर्गवादिषु॥ स्यात् । 'अथाव्यतिरिक्तस्तदा गोरेवासाविति न किश्चित् कृतं वाक्य 1. दि. का.से. १२) पृ.114 (10) भवति। पृ. ३.१(१,२,३,४) आकृति जातिलिलाख्या । [न्यायद० अ. २ आ० । सू०६७]] [न्यायवा-पृ. ३३.५.८-11] पृ.१७० इत्यादिना प्रमेदेन विभिन्नानिबन्धनाः। अचेटक(क) देसिय। व्यावृत्तयः प्रकल् पन्ते तन्निष्टाः (E:) श्रुतयस्तथा । । गीतकपमा य गाथा १९७२] पृ. ४४६ (४,५) [तत्त्वसं० का० १०४३] पृ. २.८ (२७), २.५ (१) आमट मे हि भावानां कारणापेक्षिता भवेत् । 'इदं तावत् प्रष्टव्यो भवति भवान्-किमपोहो वाच्यः अथाल"पना स्वकार्येषु प्रवृत्तिः खयमेव तु॥ वाच्य इति । वाच्यत्वे विधिरूपेण वाच्यः स्यात् अन्य[ी. वा० स० २'लो. ४८] पृ. ४ व्यावृत्या वा । तत्र यदि विषिरुपेग तदा नेकान्तिकः । श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यातितन्यः। शब्दार्थ. 'अन्यापोहः वान्दार्यः' इति । अथान्यव्यावृत्त्येवि पक्ष(उदा० उ०२-४-५] पृ. ३१ स्तदा तयाप्यन्यव्यरच्छेदस्यापरेणान्ययरच्छेदरूपेगानिधानम् कानानात् परमात्मनि लयः सम्पद्यते इति युवते । तस्याप्यपरेणेत्यव्यवस्था स्यात् । भयावाच्यत्रदा 'अन्यशन्दार्थी, माल परमार्थान् , ततोऽन्येशी भेदे प्रमाणाभावात पोहं पाब्दः करोति' इति न्याहन्येत । ५२४ नो सद्भानमारकमेव न मेदस्य इत्यविद्यास- [न्यायवा० पृ. ३३.६.१८-२२] .२.१(०) सरोपित सयं भेदः । [ पृ.१५५ इदानीतनमस्तित्वं नहि पूर्वचिया गतम् । सादावन्ते व यन्नाति वर्तमानेऽपि तत् तथा । [लो. वा० सू. ४ श्लो० २३४] पृ.५१३९ चितथेः सरशाः सन्तोऽवितथा इव लक्षिताः ॥ इन्द्रियाणा ससम्प्रयोगे युद्धिजन्म प्रत्यक्षम् । (गौडपा० का• ६ पृ. ७. देतभ्यारूपप्र.) [मि० भ.1-1-४] पृ.७ पृ. २७३ (१) इन्द्रियाणि अतीन्द्रियाणि सविनय प्रहणलक्षणानि । भाये परोक्षम् । [तरनार्य. 1-9] पृ. ५९५ (५) 12. ५२८ १०२.प. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy