SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ५ - सम्मतिटीका गताम्यवतरणानि इन्द्रियार्थसन्निकर्षोत्रम् [ न्यायद• १-१-४] पृ. ५५० इन्द्रियार्थसन्निकर्षात्पनं ज्ञानम् । [ न्यायद• १-१-४ ] पृ. ७०४ इन्द्रियार्थसन्निकर्षोत्यनं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसा यात्मकं प्रत्यक्षम् [ न्यायद० १-१-४] ११९,५१८ इन्द्रो मायाभिः पर ( पुरु) रूप ईयते ( ऋग्वे० मण्ड• ५ ४७ ऋ० १८ ] पृ.२०३ (५) 18.1 इसी सामग्री प्रमाणोत्पादिका निर्मा [ 12.५०५ (८) दरा समूह सिद्ध [ का० १०४६५८ (३) प्र. उ उत्क्षेपणम्, अपक्षेपणम्, आकुचनम्, प्रसारणम्, गगनमिति कर्माणि । [ वैशेषिकद० १-१-७] १.६८६ उत्तमः पुरुषः परमात्मे सुदाद्वतः । यो लोकमयि ि [ भग० गी० अ० १५ लो० १७५.९८ उत्तरकाल भाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्ति यति उच्यते न पते । 1 उत्पाद व्यय- प्रीव्ययुकं सत् । [तत्त्वार्थ अ० ५ सू० २९] १.५९, ३२३, ४१२ उदधाविव सर्व गन्धवः समुदीर्णास्वयि नाथ दृष्टयः । ननु भवान् पते प्रविभका सरिरिदचिः ॥ चतुर्वेदात्रिशिकाया हो०१५. २९ उपमानमपि सादृश्यादसभिकृष्टेऽर्थे बुद्धिमुत्पादयति यथा दर्शनं गोस्मरण] [११५०] १. ५०६ (१) उपयुकोपमानस्यासति । विषय सम्बि Jain Educationa International परिशिष्ट 18.1 [ ]g. ५८४ (८) उपलब्धिः सत्ता । [ ४.२९३ उपलब्धिः सत्ता सा चोपलभ्यमानवस्तुयोग्यता तदाश्रया वातः[ 12.339 उपलम्भः सत्ता । [ ] १.७१० उपोद रामेण तो १३५४.१३३ उपाय-डि-भंगा हंदि दवियलक्खणं एवं । [प्र० का० गा० १२.६२२ ६२८ (४) उभयम् [ पाणिनि १.१९ (४) · ऊ ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाऽम्भसाम् । प्रदायामिन प्रक्षः स हेतुः सर्वजन्मनाम् ॥ [ मूलमधःशाखमश्वत् प्राहुरव्ययम् । छन्दांसि पनि वेद स वेदवित् ॥ ८.७१५ (३) [ गीता [अ०] १५ श्लो. १] १.३१० 1 ऋ ऋषीणामपि यज्ज्ञानं तदागम श्यामः तत्र यथेष्टं संज्ञाः कियन्ताम् । [ नकारणानपा-१५० मा० ) 2.५११ (१) [ ० ० का ४० ३०] पृ. ५२० (८) 可 एक एव हि भूतात्मा भूते भूते व्यवस्थितः । [ अमृतबिन्दु उपले प० १२० १५४.३० एकद्रव्यम् अगुणम् संयोग-विभागेष्वनपेक्षम् कारणम् इति कर्मलक्षणम्[वैशेषिक ११-१७] ६७२ एकधर्मावयास पोह्यलोहयोचराः। वैलक्षण्येन गम्यन्तेऽभित्र प्रत्यवमर्शना ॥ [ तत्वसं०] का० १०५० ] पृ. २१० विदेवनिः। प्रकृत्या भेदवन्तोऽपि नान्य इत्युपपादितम् ॥ [[[वश्वसं०] [१०] [१५] ४.२१० (१०,११) एकमेवाद्वितीयम् [छान्दो ० ० ० १ ० १] १. १०३ (५) मु ४.२५ एकप्रवेशे च नान्ये च पुनः सुतिः । न चावान्तरवर्णानां नानात्वस्यास्ति कारणम् ॥ [को० ० ० ६ ०११२] १.३८ एकनीनाददे तो गदः । हेतुधर्मानुमानेन धूमेन्वन विकारवत् ॥ [ 12.445 (4) एकमपि द्वितीयं पश्यतो बने । सायेन समस्त देवोपमः ॥ [टो. वा. उपमान० ० ४६] १. ५७७ (५,६) एकस्मिन्नवयविनि कृत्स्न कदे शवाब्दप्रवृत्यसम्भवात् अयुक्तोsi प्रश्नः - 'किमेकदेशेन वर्तते, अथ कृत्नो वर्तते इतेि । 'कृतनम्' इति हि खल्वेकस्य अशेषाभिधानम् । 'एकदेशः ' इति च अनेकत्वे सति कस्यचिदभिधानम्, ताविधो कृल्लेकदेशशब्द एकस्मिनवयविनि अनुरपन्नौ । [२-१-३२ न्यायवा० । ४.६६० एकस्मिन् भेदाभावात् सर्वशब्दप्रयोगानुपपत्तिः । [ ] पृ.६६३ एकस्यापि ध्वनेर्वा सदा तनोपपद्यते। क्रियामेदेन भिजवादेवम्भूतोऽभिमन्यते ॥ [ १४.३१४ (५) एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यये ॥ [ पृ. ५०७ (१) एकादश जिने । [ तत्त्वार्थ० अ० १ सू० ११५.६१५ For Personal and Private Use Only ४१५ www.jainelibrary.org.
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy