SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४१६ सन्मतितर्कप्रकरण ५ - सन्मतिटीकागतान्यवतरणानि । एकादिन्यवहारहेतुः सङ्ख्या। [प्रशस्त. भा.पृ. 11.1] पृ. ५१९ | कविहे गं भंते । आया पणते ! एकेन तु प्रमाणेन सर्वहो येन करूप्यते। | गोयमा ! अट्ठविहे । तं जहा-दबिए आया । नूनं सक्षुषा सर्वत्रसारीन (सर्वान् रसादीन् ) प्रतिपद्यते ॥ | [भगवती• शत० १२.१.] पृ. ६३(१) (लो० वा. स्. २ श्लो. ११२] पृ. ४३ कतमत् संवृतिसत्त्वं यावलोकव्यवहारः । एको भावत्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। [ ]. ३७० सर्वे भावाः सर्वथा येन दृष्टा एको भावतत्त्वतस्तेन दृष्टः ॥ कम्म जोगनिमित्त । [प्र. का० गा. १९) पृ. ७१३ (4) पृ.६१ (७) | कर्तुः कार्योपादानोपकरणप्रयोजनसम्प्रदानपरिज्ञानात् । एकेको वि सयविहो। (आवश्यकनि० उपग्घायनि० गा• ३६] पृ. ७५७ (४)| कर्तुः प्रियहितमोक्षहेतुर्धर्मः, अधर्मस्तु भप्रियप्रत्यवायहेतुः । एकगुणकालए दुगुणकालए-1 [प्रशस्तपा• भा• पृ. २५१५० ८ तथा पृ. २८०५.४] [भगवती • शत, ५ उ० ७ सू• 210] १. ६३५ (४) | पृ. १८५ एगदबियम्मि- [प्र.का. पा.३)पृ ६२८ (२) | कर्तृफलदायी आत्मगुण आत्म-मनःसंयोगजः स्वकार्य विरोधी पगमेगण जीनस्स पएसे अणंतेहिं णागावरणिजपोग्गरेहिं | धर्माधर्मरूपतया मेदवान अष्टाख्यो गुणः ।। आवेढियपवेदिए।[ पृ.४५५-४५६ (२) ] पृ. ६८५ (६) एगे आया । [स्थाना० प्रथम स्था. सू..] कल्पनापोतमप्रान्तं प्रत्यक्षम्।[न्यायविं.१-४] पृ.५.८ () पृ. ९३,४५३ (२) कल्पनीयातु सर्वज्ञा भवेयुर्ववस्तव । एगे भने दुवे भव । [भगवतीसूत्र शतक १८ उ०१०] |य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥ पृ. ६२५ (१) | [ श्लो. वा० स० २ लो. १३५] पृ. ५३ एते च त्रयो भता गुण-प्रधानभावेन सकलधर्मात्म कैक- | स्मात् सानादिमत्खेवं गोतं यस्मात् तदात्मकम् । वस्तुप्रतिपादकाः खयं तथाभूताः सन्तो निरवपत्प्रतिपत्तिद्वारेण | तादात्म्यमस्य कस्मात् चेत् खभावादिति गम्यताम् ।। सकलादेशा', वक्ष्यमाणास्तु चत्वारः सावयवप्रतिपत्तिद्वारेणाशे [लो. वा. आकृ. श्लो• ४७] पृ. २४. (६) पधर्माकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशाः । कस्यचितु यदीभ्येत खत एवं प्रमाणता । पृ. ४५ (१,१२)| प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना ॥ एवं त्रिचतुाज्ञानजन्मनो नाधिका मतिः। [लो. वा. सू. २ श्लो• ७६] पृ. ६ प्रार्यते तावतेवैकं खतः प्रामाज्यमनुते ॥ कः कण्टकानां प्रकरोति तैष्ण्यं विचित्रभावं मृगपक्षिणां ना। [श्लो० वा. सू. २ श्लो• ६१] पृ. ८ खभावतः सर्वमिदं प्रातं न कामनारोऽस्ति कुतः प्रयत्नः ॥ एवं धर्मविना धर्मिणामुद्देशः कृतः । पृ. ७१२ (१) [प्रशस्त सदभा० पृ. २६ पं.1].६६१ (३) कः शोभत वदव यदि न स्यादहीकता। एने परीक्षकज्ञानत्रितयं नातिवर्तते । अहा(क)ता वा यतः सर्व क्षणिकेपपि तत्समम् ॥ तनवाजातवाधेन नाशयं बाधकं पुनः॥ [हे. वि. पृ. १२९] पृ ३२९ (१७) [तस्वसं० का• २८७१] पृ. १९ कारणमस्त्यव्यकम् । ( सायका० १६]. २८४ एवं परोक्तसम्बन्धप्रत्याख्याने कृते सति । कारणसंयोगिना कार्यमवयं संयुज्यते । नियमो नाम सम्बन्धः खमतेनोच्यतेऽधुना ॥ पृ. १४९ पृ. २. एवं यत् पक्षधर्मत्वं ज्यष्ठं हेत्वामिप्यते । कारुण्याद् भगवतः प्रवृत्तिः । नन्वे केवलः सुखरूपः प्राणितत् पूर्वोक्तान्यधर्मलदर्शनाद् व्यभिचार्यते ॥ सर्गोऽस्तु, नैवम् ; निरपेक्षस्य कर्तृवेऽयं दोषः सापेक्षले तुकय]पृ. ५७० मेकरूपः सर्ग.? यस्य यथाविधः कर्माशयः पुण्यरूपोपुण्यरूपो एष प्रत्यक्षधर्मश्च वर्तमानार्थतव या ॥ बा तस्य तथाविषफलोपभोगाय तत्साधनान् शरीरादीस्तयावि[लो. वा. निरा० श्लो. 110] पृ. ५३७ (१०) धास्तरसापेक्षः सृजति।। ] पृ. ९९ पषामन्द्रियकवेऽपि न ताप्येण धर्मता । कार्य धूमो हुतभुजः कार्ये धर्मानुवृत्तितः। [लो. वा. सू. २ श्लो० १३] पृ. ५.५ (1.) पृ. ५० (४) ५८ औ कार्य धूमो हुतभुजा, कार्यधर्मानुत्तितः । औत्पत्तिकालु शब्दस्यायन सम्बन्धः । स तदभानेऽपि भवन कार्यमेव न स्यात् ॥ [मीमां• 1-1-५ पृ.५] पृ. ३८६ 4.२० Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy