________________
૧૭૨
सम्भतितई
२
भाग-१ / प्रथम sis/गाथा-४३
अवतरnिs:
द्रव्यार्थिकवाक्यनयेऽप्ययमेव न्याय इति तदभिप्रायं तावदाह - सवतरािर्थ :
દ્રવ્યાર્થિક વાક્યના લયમાં પણ આ જ ચાય છે=ગાથા-૪રમાં કહ્યું કે પર્યાયનયમાત્રમાં પ્રતિપૂર્ણ પ્રજ્ઞાપતા નથી' એ જ ચાય છે, એથી તેના અભિપ્રાયને દ્રવ્યાર્થિકતયના અભિપ્રાયને, કહે છે –
* 'तावद्' २०६ पास्यामा छ.
गाथा :
पडिपुण्णजोव्वणगुणो जह लज्जइ बालभावचरिएण ।
कुणइ य गुणपणिहाणं अणागयसुहोवहाणत्थं ।।१/४३।। छाया :
प्रतिपूर्णयौवनगुणो यथा लज्जति बालभावचरित्रेण ।
करोति च गुणप्रणिधानं अनागतसुखोपधानार्थं ।।१/४३।। मन्वयार्थ :
पडिपुण्णजोव्वणगुणो प्राप्त यौवन गुगवाणी पुरुष, जह-हे प्रमाण, बालभावचरिएण=पालमापना यतिथी, लज्जइ=MOM पामे छ, य अणागयसुहोवहाणत्यसले सतायत सुमनी प्राप्ति माटे, गुणपणिहाणं कुणइ-गुम प्रधान ३ GQAlelhi प्रधान ३ छे. ॥१/४३॥ गाथार्थ :
પ્રાપ્ત યૌવન ગુણવાળો પુરુષ જે પ્રમાણે બાલભાવના ચરિત્રથી લજ્જા પામે છે અને અનાગત સુખની પ્રાપ્તિ માટે ગુણોમાં પ્રણિધાન કરે છે ઉત્સાહાદિમાં પ્રણિધાન કરે છે. ll૧/૪all टी:
प्राप्तयौवनगुणः पुरुषो लज्जते बालभावसंवृत्तात्मीयानुष्ठानस्मरणात् 'पूर्वमहमप्यस्पृश्यसंस्पर्शादिव्यवहारमनुष्ठितवान्' यथा इत्युदाहरणार्थो गाथायामुपन्यस्तः यथैव ततोऽतीतवर्त्तमानयोरेकत्वमवसीयते, करोति च गुणेषु उत्साहादिषु प्रणिधानमैकाग्र्यम्, अनागतं यत् सुखं तस्योपधानं प्राप्तिस्तस्यै तदर्थम्, ‘मयैतस्मात् सुखसाधनात् सुखमाप्तव्यम्' इति यतश्चैवमतोऽनागतवर्त्तमानयोरैक्यम् ।।१/४३।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org