Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
श्रीसिंहतिलकसरिरचितं
ऋषिमण्डलस्तवयन्त्रालेखनम्॥ श्रीवर्धमानमीशं ध्यात्वा श्रीविबुंधचन्द्रसूरिनतम् ।
ऋषि म एंड ल स्तवादिह यन्त्रस्यालेखनं वक्ष्ये ॥१॥
अनुवादः-विद्वान पुरुषोमां चंद्र समा गणधरोवडे (श्री विबुधचन्द्रसूरिथी) नमस्कार करायेला 5 श्री वर्धमानस्वामी,ध्यान धरीने 'ऋषिमण्डलस्तव'ने अनुसरीने अहीं हुं यंत्रना आलेखन(विधि)ने कहीश ॥१॥
१. श्रीविबुधचन्द्रसूरिनतम्- 'श्री विबुधचन्द्रसूरिजी' ए ग्रन्थकारना गुरुर्नु नाम छे । अहीं ते श्लेष करीने योज्युं छे।
२. ऋषि-पश्यन्तीति ऋषयः । अतिशयज्ञानिनि साधौ । (अभिधानराजेन्द्र)। ऋषि-शास्त्रचक्षुथी जगतनुं अवलोकन करनार अथवा अतिशयज्ञानवाळा साधु भगवंत। 10 ३. मण्डल-वृत्तम् । समुदाये । (अभिधानराजेन्द्र)।
ऋषिमण्डल एटले ऋषिओनो समुदाय । जिनावली तथा पंच परमेष्ठी ऋषिस्वरूप छे । 'ह्री'कार पण जिनावलीमय तथा पंचपरमेष्ठीमय छे* । वर्तमान चोवीशी ते अहीं जिनावली समजवी। जेओना बिंबोनू ते ते वर्णोथी (रंगथी) 'ही'कारमा आलेखन थाय छे ।
४. ऋषिमण्डलस्तवात्-प्रस्तुत ग्रंथ 'ऋषिमण्डलस्तव'ने अनुसारे यन्त्रालेखन केम करवू ते 15 जणाववा माटे रचायो छे । माटे ज 'ऋषिमण्डलस्तवात्' एम पंचमी विभक्तिनो प्रयोग करवामां आव्यो छे।
५. यन्त्र-शान्त्याद्यर्थकरलेखनप्रकारके । शान्ति, तुष्टि, पुष्टि आदि अर्थक्रियाकारि कर्म माटे आलेखननो प्रकार ते यन्त्र । देव्याः (देवस्य) गृहयन्त्रम् (भैरवपद्मावतीकल्प पृ. ११ श्लो. १३)
* मायाबीजं लक्ष्यं परमेष्ठि-जिनालि-रत्नरूपं यः। ध्यायत्यन्तर्वीरं हृदि स श्रीगौतमः सुधर्माऽथ ॥ ४४६ ॥
-श्रीसिंहतिलकसूरिरचितं 'मन्त्रराजरहस्यम्' अनुवादः--जे पंचपरमेष्ठि, जिनचतुर्विंशति अने रत्नत्रयरूप मायाबीजने लक्ष्य (मुख्य ध्येय) बनावीने तेनुं हृदयमा ध्यान करे छे, ते श्री वीर परमात्मानुं हृदयमां ध्यान करनार श्री गौतम के सुधर्मा गणधर सदृश थाय छे (?)। ऋ. मं. १
...
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50