Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 24
________________ ऋषिमण्डलस्तवयन्त्रालेखनम् औंदावो 'हाँ प्रभृत्येकं, बीजैयुगं ततो नमः । मध्येऽर्हद्भ्यः सिद्धेभ्य इति दिक्षु पदाष्टकम् ॥ ७ ॥ अनुवादः—प्रारंभमां—ओ अने हाँ वगेरेमांथी एक बीज एम वे बीजको- ते पछी नमः मां अर्हद्भयः सिद्धेभ्यः ए प्रमाणे दिशाओमां आठ पदो (लखवां) ॥ ७ ॥ * अनुवाद:- तेओनी पछी क्रमशः इन्द्र, अग्नि, यम, नैर्ऋति तथा वरुण, वायु, कुबेर अने ईशान अनुक्रमे (लखवा-आलेखवा ) ॥ ८ ॥ ऐषामधः क्रमादिन्द्राग्नि- यमा नैर्ऋतिस्तथा । वरुणो वायु-कुबेरावीशानश्च यथाक्रमम् ॥ ८ ॥ एषामधो रविश्चन्द्र- मङ्गलौ बुध - वाक्पती । भार्गवः शनि-राहू च लिखेद् दिक्षु ग्रहाष्टकम् ॥ ९ ॥ अनुवाद:- तेओनी पछी सूर्य, चन्द्र, मंगल, बुध, बृहस्पति, शुक्र, शनि अने राहु ए प्रमाणे आठ प्रहो (आठ) दिशामां लखवा ॥ ९ ॥ २९. आदावा - आदौ + ओ ( ँ) - आदौ पछी 'अंशे ' अध्याहार छे । आठ दिशा माटे पदाष्टकना पहेला अंशमां बॅंकार । ३०. हाँ प्रभृत्येकं - हाँ थी हूः सुधीना बीजाष्टकमांथी एक । ३१. बीजयुगम् — बे बीज । तँ हाँ — ॐ ह्री वगेरे बे बीजाक्षरो । ३२. एषामधः - तेओनी पछी । उपर जे विधिक्रम दर्शावायो त्यारपछी । ३३. क्रमात् -आलेखन माटे विधि अथवा आम्नायना क्रम प्रमाणे क्षारान्धिवलयजंबूद्वीप - अष्टकाष्ठात्रलय तेमां बीजाक्षर पदाक्षर पछी लोकपालो । Added এGe * ँ हूँ अद्भयो नमः ॐ ह्री सिद्धेभ्यो नमः आचार्येभ्यो नमः ३४. यथाक्रमम् — लोकपालोने दर्शावेला क्रम प्रमाणे आलेखवा । 20 ३५. ग्रहाष्टकम् – ग्रह नत्र छे; परंतु अहीं स्तवमां अष्टकनी मुख्यता होवाथी केतुने गौण करी राहु साथे आलेखाय छे 1 उपाध्यायेभ्यो नमः साधुभ्यो नमः Jain Education International ज्ञानाय नमः दर्शनाय नमः चारित्राय नमः ॥ १ ॥ ॥ २ ॥ ॥ ३॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६॥ ॥७॥ 11 2 11 पूर्व अग्नि दक्षिण नैर्ऋत पश्चिम वायव्य उत्तर ईशान 5 'नमः सर्वसाधुभ्यः, ॐ ज्ञानेभ्यो नमो नमः । नमः तत्त्वदृष्टिभ्यः, चारित्रेभ्यस्तु ॐ नमः ॥ ५ ॥ श्रेयसेऽस्तु श्रिये त्वेतत्, अर्हदाद्यष्टकं शुभम् । स्थानेष्वष्टसु विन्यस्तं पृथग्बीजसमन्वितम् ॥ ६ ॥ 10 सरखावो - ' ँ नमोऽर्हद्भ्य ईशेभ्यः, तँ सिद्धेभ्यो नमो नमः । - नमः सर्वसूरिभ्यः, उपाध्यायेभ्यः ॐ नमः ॥ ४ ॥ 25 For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50