Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 30
________________ ऋषिमण्डलस्तवयन्त्रालेखनम् दोsन्तः कला सिद्धाः, सान्तः सूरिः स्वरोऽपरे । बिन्दुः साधुरितः पञ्चपरमेष्ठिमयस्त्वसौ ।। १९ ।। * - अनुवादः- - नाद (६) ए अरिहंत छे, कला (४) ए सिद्ध छे, सान्त - ह (१-२-३) ए सूरि छे, स्वर (ई-७) ए (अपरे - ) उपाध्याय छे, बिंदु (५) ए साधु छे । ए प्रमाणे आ ही कार पंचपरमेष्ठिमय छे ॥ १९॥ 22 ५९. पञ्चपरमेष्ठिमय : – ह्रीकारना सात अवयवने पांच परमेष्ठिना वर्णोमां विभाजन करी ते पंचपरमेष्टिस्वरूप जिनोनुं ते ते अवयवमां ते ते वर्ण स्वरूपे नियोजन करवामां आव्युं छे । आथी हीकार पंचपरमेष्ठिमय थाय छे । + सरखावो अस्मिन् बीजे स्थिताः सर्वे, ऋषभाद्या जिनोत्तमाः । वर्णैर्निजैर्निजैर्युक्ताः, ध्यातव्यास्तत्र सङ्गताः ॥ २१ ॥ नादश्चन्द्रसमाकारो, बिन्दुर्नीलसमप्रभः । कलारुणसमा सान्तः, स्वर्णाभः सर्वतोमुखः ॥ २२ ॥ शिरः संलीन ईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसार संलीनं, तीर्थकृन्मण्डलं स्तुमः ॥ २३ ॥ चन्द्रप्रभ - पुष्पदन्तौ, 'नाद' स्थितिसमाश्रितौ । 'बिन्दु' मध्यगतौ नेमि - सुव्रतौ जिनसत्तमौ ॥ २४ ॥ पद्मप्रभ-वासुपूज्यौ, 'कला' पदमधिष्ठितौ । 'शिर '-' ई ' स्थितिसंलीनौ, पार्श्वमल्ली जिनोत्तमौ ॥ २५ ॥ चन्द्रप्रभपुष्पदन्तौ नादस्थौ कुन्दसुन्दरौ ॥ ३७ ॥ नाभिपद्मस्थितं ध्यायेत् पञ्चवर्ण जिनेशितुः । तस्थुर्हरे षोडशामी सुवर्णद्युतयो जिनाः ॥ ३३ ॥ ऋषभोऽप्यजितस्वामी सम्भवोऽप्यभिनन्दनः । सुमतिः श्रीसुपार्श्वः श्रीश्रेयांसः शीतलोऽपि च ॥ ३४ ॥ विमलो ह्यनन्तजिनो धर्मः श्रीशान्तितीर्थकृत् । कुन्थुनाथो ह्यरजिनो नमिनाथो वीर इत्यपि ।। ३५ ।। कारे संस्थितौ पार्श्वमल्ली नीलौ जिनेश्वरौ । पद्मप्रभवासुपूज्यावरुणाभौ कलास्थितौ ॥ ३६ ॥ सुव्रतो नेमिनाथस्तु कृष्णाभौ बिन्दुसंस्थितौ । शेषास्तीर्थकृतः सर्वे 'ह-र 'स्थाने नियोजिताः । मायाबीजाक्षरं प्राप्ताश्चतुर्विंशतिरर्हताम् ॥ २६ ॥ ऋषभं चाजितं वन्दे, सम्भवं चाभिनन्दनम् | श्रीसुमति सुपार्श्व च, वन्दे श्रीशीतलं जिनम् ॥ २७ ॥ श्रेयांसं विमलं वन्देऽनन्तं श्रीधर्मनाथकम् । शान्ति कुन्थुमराईन्तं, नमिं वीरं नमाम्यहम् ॥ २८ ॥ षोडशैवं जिनानेतान्, गाज्ञेयद्युतिसन्निभान् । त्रिकालं नौमि सद्भक्त्या, 'ह-रा 'क्षरमधिष्ठितान् ॥ २९ ॥ — श्री ऋषिमण्डलस्तोत्रम् Jain Education International १३ हितं जयावहं भद्रं कल्याणं मङ्गलं शिवम् | तुष्टि पुष्टिकरं सिद्धिप्रदं निर्वृतिकारणम् ॥ ३८ ॥ निर्वाणाभयदं स्वस्तिशुभधृतिरतिप्रदम् । मतिबुद्धिप्रदं लक्ष्मीवर्द्धनं सम्पदां पदम् ॥ ३९ ॥ त्रैलोक्याक्षरमेनं ये संस्मरन्तीह योगिनः । नश्यत्यवश्यमेतेषामिहामुत्रभवं भयम् ॥ ४० ॥ For Private & Personal Use Only - श्री जैनस्तोत्रसन्दोह, पृष्ठ २३६- २३७ ( श्री मन्त्राविराजकल्पः ) 5 10 15 20 * श्लोक नं. १६-१७-१८ मां तथा श्लोक नं. १९ मां अधिष्ठानना आलेखननो प्रकार तो एक ज छे, परंतु अपेक्षा भिन्न छे । 30 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50