Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 46
________________ . शब्दसूचि जिनबीजम् २२(३६) पादान्तः ८(१०) जिनरूपः (हीकारः) १५(२२) पार्थिवीधारणा ११(१३, १५) जैनाज्ञाभङ्गदूषणः २१(३१) पार्श्वनाथः १२(१८), १५(२१) ज्ञान-दर्शन-चारित्रम् ४(४), ६(६), २२(३३) पिण्डस्थम् ११(१३) पीतः ८(११), १२(१६) पीतवलयम् ८(११) तपः २०(२९), २२(३३) पूर्वयन्त्रतः २१(३२) तिर्यगलोकसमः ११(१४) त्रिकोण: (सिद्धः) १४(२०) त्रिपुरुषमूर्तिः १५(२२) फणी ५(५) त्रिरेखा १०(१२) बहिः ३(३), १०(१२) दिक् ७(७,९); ११(१४) बिन्दुः १३(१९) दिवम् २२ (३४) बिम्बम् १९(२८), २१(३०), दीर्घकला १४(२०) बीजम् ७(७), १५(२२), १९(२८), २१(३०), देवाः १७(२४) २२(३६) देव्यः १७(२४) बीजयुगम् ७(७) बीजस्मृतिः १९(२८) बीजाष्टकः ६(६) धर्मचक्रम् १६(२३) बुधः ७(९) धृतिः १८(२५) ब्रह्मव्रतभृत् २१(३१) ध्येयः ११(१५), १५(२२), २२(३६) भार्गवः ७(९) नादः १२(१६, १७), १३(१९) भूतः १८(२७) नाभिः (नाभ्यन्तः) ८(१०) भूर्जदलम् २(२) नासिका ८(१०) भूर्जपत्रम् १८(२७) निधीश्वरः १७(२४) भ्रष्टराज्यादयः १८(२६) निरक्षरम् ८(११) नेमिनाथः १२(१७), १५(२२) नैर्ऋतिः ७(८) मङ्गलम् ७(९) मध्ये ४(४), ७(७), ८(११) मन्त्रः ६(६), ८(१०), ११(१३), २२(३४) पञ्चपरमेष्ठिमयः (हीकारः) १३(१९) मन्त्रपदम् ८(१०) पटात्मदेहः २(२) मन्त्रयुक्तितः ११(१३) पदम् ६(६), ७(७), ८(१०) मल्लिनाथः १२(१८), १५(२१) पदस्थम् ११(१३) मस्तकम् ८(१०) पदाष्टकम् ६(६), ७ (७) मिथ्यादृक् २१(३१) पद्मप्रभस्वामी (पद्माभ) १५(२१) मुखम् ८(१०) परमेष्ठिपदाः २१(३२) मुद्गलः १८(२७) परमेष्ठयक्षराः ६(६) . मुद्रा १७(२४) न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50