Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 22
________________ ऋषिमण्डलस्त वयन्त्रालेखनम् औदावंशे फैणी शम्भुर्वर्णश्चन्द्रकलायुक् । द्वि-चतुः पञ्च-पट्-सप्ताष्ट-दशार्कस्वरभृत् क्रमात् ॥ ५ ॥ * अनुवादः - प्रथम अंश फणी (र् ) । पछी शंभु (हू) हू वर्ण चन्द्रकला अने गगनसहित (~ ) (हूँकार अने ते) अनुक्रमे बीजो (आ) चोथो (ई) पांचमो ( उ ) छट्ठो (ऊ) सातमो (ए) आठमो (ऐ) दशमो (औ) बारमो (अः) स्वरयुक्त........॥ ५ ॥ २०. आदावंशे - आदौ + अंशे । बीजाष्टकनो आदि अंश दर्शावायो एटले उत्तरांश अध्याहार रहे छे । आठे बीजोमा जे ध्रुव अंश छे ते आदि अंश तरीके दर्शावायो छे अने ते अंशने आठ स्वरथी अंजन करतां जे स्वर सहित बीजाक्षरो प्राप्त थाय ते उत्तरांश समजवा । w २२. चन्द्रकला — कला के जेनी संज्ञा छे । २३. अभ्र - शून्य के जेनी संज्ञा • छे । २१. फणी शम्भुः - फणी - फणा एटले र् । शम्भु - शंकर एटले हू । र् वाळो ह् = ह् + र् जे बीजाष्टकम ध्रुव अंश छे । 10 * सरखावो : २४. स्वरभृतु — दर्शावेला क्रम प्रमाणे स्वरनुं अंजन करतां आठ बीजो नीचे प्रमाणे मळे छे— हूँ हूँ। Jain Education International (१) पूर्व प्रणवतः सान्तः, सरेको द्वयब्धिपञ्चषान् । ५ सप्ताष्ट-दश- सूर्याङ्कान् श्रितो बिन्दुस्वरान् पृथक् ॥ ९ ॥ -- ऋषिमण्डलस्तोत्रम् (२) कुण्डलिनी भुजगाकृति (ती) रेफाश्चित हः शिवः स तु प्राणः । तच्छतिर्दीर्घकला माया तद्वेष्टितं जगद्वश्यम् ॥ ४४० ॥ - श्रीसिंह तिलकसूरिरचितं ' मन्त्रराजरहस्यम् ' अनुवाद:- • रेफथी युक्त ह (हू) ते भुजग (सर्प) नी आकृतिवाळी कुण्डलिनी छे । केवळ 'ह' ते शिव छे। ते प्राण छे । दीर्घकला (1) ते तेनी शक्ति माया छे । मायाथी वेष्टित ( मोहित) जगत् छे । तात्पर्य के जगत् कारना ध्यानथी वश थाय छे। ८ षष्ठस्वरयुतोऽरिनो धूम्रवर्णः स एव हि । पूज्यतां विजयं रक्षां दत्ते ध्यातोऽस्य कुक्षिगः ॥ २८ ॥ विसर्गद्वयसंयुक्तः स एव श्यामलद्युतिः । हूँ जिनवामकटीसंस्थः प्रत्यूहव्यूहनाशनः ॥ २९ ॥ हूः ♡ हाँ हाँ हूँ हूँ ह्रीँ हूँ: -- आ सघळा दीर्घ बीजाक्षरोने कोई षड्जातिमायाबीज कहे छे। अहीं बीजाष्टक जोईतुं 25 होवाथी प्रचलित बीजाक्षरोमां हूँ तथा हूँ जे बन्नेने मंत्रवादीओ ह्रस्व गणे छे ते उमेरवामां आव्या छे । दीर्घ बीजाक्षरो देवीना वाचक मनाय छे अने हस्व बीजाक्षरो भैरवना वाचक मनाय छे। आ बीजाक्षरो पैकी चार बीजाक्षरगर्भित वर्णनवाळा श्लोको नीचे प्रमाणे मळे छे : शून्यवहून्यक्षरभवः प्रभवः सर्वसम्पदाम् । नादबिन्दुकलोपेतः साकारः पञ्चवर्णरुक् ॥ २५ ॥ वामातनूजवा मांस संस्थितो रूपकीर्तिदः । धनपुण्यप्रयत्नानि जयज्ञाने ददात्यसौ ॥ २६ ॥ स एव स्वरसंयुक्तः स्थितो हस्ते जिनेशितुः । योगिभिर्थ्यायमानस्तु रक्ताभोऽतिशयप्रदः || २७ ॥ 5 - श्रीसागरचन्द्रसूरिविरचितः 'श्रीमन्त्राधिराजक : 'ल्प (श्रीजैनस्तोत्रसन्दोह पृष्ठ २३६). For Private & Personal Use Only 15 20 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50