Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 25
________________ ऋषिमण्डलस्तवयन्त्रालेखनम् अष्टमन्त्रपदै रक्षा, स्वशिखा-मस्तकाक्षिषु।। नासिका-मुख-घण्टीषु, नाभि-पादान्तयोः क्रमात् ॥ १० ॥ अनुवादः—(पूर्वे दर्शावेला) आठ मंत्रपदो वडे अनुक्रमे पोताना शिखा (चोटली), मस्तक, आंख, नासिका, मुख, घंटिका, नाभ्यन्त (घंटिकाथी नाभि सुधी) अने पादान्त (नाभिनी नीचे पगना अंत सुधी) 5 रक्षा (माटे न्यासनी प्रक्रिया) करवी ॥१०॥ तन्मध्ये पीतवलयं, सुमेरुस्तन्निरक्षरम् ।। तदन्त द्वि त्रिशैः कूटः, काद्यैः क्षान्तैः सुंधांशुभम् ॥ ११ ॥ अनुवादः-तेनी वचमां पीळा वर्णनुं वलय करवू ते निरक्षर छ। सुमेरुस्वरूप छे। तेने छेडे (अंते) बत्रीश कूटो-कथी लईने क्ष सुधीना कराय तेथी चंद्र अने तारावाळु आ वलय छे ॥११॥ 10 ३६. अष्टमन्त्रपदैः-दिशा माटे जे आठ मंत्रपदो निर्णीत थया ते वडे । ३७. रक्षा-देहना आठ आधारस्थानो माटे अहीं रक्षानो निर्देश छे; परंतु नाभि-पादान्तयोः एटले नाभ्यन्त अने पादान्त-आ प्रकारे घंटिकाथी नाभि सुधीना अने नाभिथी पाद सुधीना सथळा आधारस्थानोनी रक्षानो निर्देश थाय छे । रक्षा माटेना मंत्रपदोनु संयोजन नीचे प्रमाणे :15 १. ऊँ हाँ अर्हद्भ्यो नमः शिखायाम् । ५. उ है साधुभ्यो नमः मुखे । २. ऊँ ह्री सिद्धेभ्यो नमः मस्तके। ६. ऊँ हूँ ज्ञानेभ्यो नमः घण्टिकायाम्। ३. ऊँ हूँ आचार्येभ्यो नमः अक्ष्णोः । ७. ऊँ ह्रौ दर्शनेभ्यो नमः नाभ्यन्तेषु । ४. ऊँ हूँ उपाध्यायेभ्यो नमः नासिकायाम्। ८. ॐ हू: चारित्रेभ्यो नमः पादान्तेषु । ३८. तन्मध्ये तेनी मध्यमां। यंत्रनी आकृतिनो प्रकार श्लोक नं. २ थी श्लोक नं. १० 20 सुधीमां यथाविधि तथा यथाक्रम निर्णीत थयो । ते प्रकारना मध्यभागमां-अंतर्भागमां-जंबूद्वीपना वलयमां। ३९. पीतवलयम्-पीळा रंगनुं वलय । ४०. सुमेरुः–मेरु पर्वत-स्वर्णाद्रि । ४१. तन्निरक्षरम्-पीत वलयमा अक्षरनी स्थापना करवानी नथी । सरखावो :* आद्यं पदं शिखां रक्षेत्, परं रक्षेत् तु मस्तकम् । तृतीयं रक्षेन्नेत्र द्वे, तुर्य रक्षेच्च नासिकाम् ॥७॥ पञ्चमं तु मुखं रक्षेत् षष्ठं रक्षेच्च घण्टिकाम् । नाभ्यन्तं सप्तमं रक्षेत् , रक्षेत् पादान्तमष्टकम् ।।८॥ + (१) तन्मध्ये सङ्गतो मेरुः कटाक्षरैरलङ्कृतः । उच्चैरुच्चैस्तरस्तारः, तारामण्डलमण्डितः ॥१२॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50