Book Title: Rushimandalsavyantralekhanam
Author(s): Sinhtilaksuri, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 21
________________ ४ 5 15 10 १. दिक् अष्टकाष्ठा श्लोक नं. ४ 20 अनुवाद : - ( यन्त्रना) मध्यभागमां जंबूद्वीप छे ने तेनी आठ दिशामां क्रमशः अर्हत्, सिद्ध वगेरे पांच नामो अने साथे ज्ञान, दर्शन ने चारित्र स्थापन करवा ॥ ४ ॥ 25 १६. मध्ये —- मध्यस्थानमां, यन्त्रनी कर्णिकामां । १७. अष्टकाष्ठा -- (जंबूद्वीपनी) आठ दिशा । दिशा दश छे; परंतु स्तवमां आठना अंकनी मुख्यता होवाथी अहीं ' अष्टकाष्ठा 'नो निर्देश छे । यन्त्रनी उपरनी दिशामां ब्रह्मा तथा नीचेनी दिशामां नागेन्द्र आलेखन करवामां आवे छे ते प्रणालिका प्रमाणे थाय छे; परंतु अहीं स्तवमां ते विशे निर्देश नथी । २. बीज ऋषिमण्डलस्तवयन्त्रालेखनम् मध्ये जम्बूद्वीपस्तर्दष्टकाष्ठाक्रमेण 'संस्थाप्यम् । अर्हत्-सिद्धाद्यभिधापञ्चकयुग् ज्ञान-दर्शन- चारित्रम् ॥ ४ ॥* श्लोक नं. ६ Jain Education International * सरखावो आठना अंकनी मुख्यता दर्शावती तालिका + ३. पद पदाष्टक श्लोक नं. ७ अष्टमन्त्रपद श्लोक नं. १० ४. ग्रह ग्रहाष्टक श्लोक नं. ९ ५. कूटाक्षर ६. कमलदल ७. अधिष्ठान द्वयष्टौ चतुर्युगम् श्लोक नं. १८ चार अष्टक श्लोक नं. ११ १८. संस्थाप्यम् – सम्यक् रीते ( विधिपूर्वक ) स्थापन करवुं - आलेख, कोखुं अथवा कोतर | . चारित्रम् - अर्हत्, सिद्ध आदि पांच नामो अने साथै ज्ञान, दर्शन, चारित्र स्थापन करवा । आ तो केवळ निर्देश पूरतुं दर्शावायुं छे, परंतु तेनी आम्नाय श्लोक नं. ७ मां आवशे । १९. अर्हत.. जम्बूवृक्षधरो द्वीपः क्षारोदधिसमावृतः । अर्हदाद्यष्टकैरष्टकाष्ठाधिष्ठैरलङ्कृतः ॥ ११ ॥ सदिक् पत्रम् श्लोक नं. १४ ८. हढ़ीकरणनो काल For Private & Personal Use Only अष्टमासान् श्लोक नं. २९ + सरखावो— अष्टवर्गा मातृका, अष्टौ लोकपालाः, अष्टौ दिशः, अष्टौ नागकुलानि, आणिमाद्यष्टकम्, विद्याष्टकम्, कामाष्टकम्, सिद्धाष्टकम्, पीठाष्टकम्, योगिन्यष्टकम्, भैरवाष्टकम्, क्षेत्रपालाष्टकम्, समयाष्टकम्, धर्माष्टकम्, योगाष्टकम् पूजाष्टकम्, यत्किंचिद् अष्टकं तत्सर्वे मातृकाष्टकवर्गकण्ठलग्नसंलीनं ज्ञातव्यम् । - श्री त्रिपुरा भारती- लघुस्तवस्य पञ्जिकानाम विवृतिः पृ. ३४. श्रीसोमतिलकसूरिकृत. www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50