Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra
View full book text
________________
५१६
ऊनत्रिंशत्तमपरिवर्तः । धर्माणां तथैव स्थितिलक्षणभावाच्चित्तचरितापर्यन्ततयेति । पोडशविप्रतिपत्त्यर्थमाह। कुशलाकुशलधर्मापरिमाणतयेति । स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च विप्रतिपत्तेर्निराकरणाय भूतकोटिरूपेण कुशलाकुशलानुपलब्धिस्वभावत्वात्सर्वधर्माणां पूर्ववद्भावनासद्भावात्कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणतानुगन्तव्या विषयभेदेन भेदानन्त्येऽपि विप्रतिपत्तीनां मन्निहितविनेयजनविप्रतिपत्तिनिराचिकौर्षया यथोक्ता एव परस्परविरुद्धा भाषार्थानुस्थानेनायुज्यमानतया संशयरूपाः पोडशविप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः। मर्वेषामेव विदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासंभवमुभयसत्याश्रितोपायकौशलेन निरा. कृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याण कार्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति प्रतिपत्तव्यम् । तथा चोक्तम्।
__ जल्याजल्पिप्रवादिनाम् ॥ ३९ ॥ आलम्बनोपपत्तौ च तत्स्वभावावधारणे । मर्वाकारज्ञताज्ञाने परमार्थे ससंदृत्तौ ॥ ४० ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥४१॥ लक्षणे भावनायाञ्च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा पोडा दश च वादिनाम् ॥४२॥ इति मू भिसमयसमाधिकारः पञ्चमः । प्राप्तमू भिसमयो व्यस्तसमस्तत्वेनाधिगतानाननुपूर्वीकृत्य स्थिरीकरणाय विभावयतौत्यनुपूर्वाभिसमयार्थ

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677