Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra
View full book text
________________
एकत्रिंशत्तमपरिवर्तः ।
तदन्यस्मात्स्व हेतोरित्यनादिर्हेतुपरम्परा । तस्मादेवंविधहेतुपरम्परायाश्रेष्टत्वेनानवस्थापि न क्षतिमावहति । एवं विलक्षण कारणकलापादिलक्षणम विलक्षणाच्चा विलक्षणं कार्यं जायत इत्येतावतैवांशेन हेतुभेदाभेदाभ्यां फलस्य भेदाभेदावुक्ताविति । नैतत्सारं । यस्माद्य एवोभयनिश्रितवाचौ हेतुः म एव साधनं दूपणचेति न्यायादभेदाविशेषेऽपि हेतुधर्मसामर्थ्याद्यथा न सर्वं सर्वसाधकं तद्भेदाविशेषेऽपि न सर्वं सर्वमाधकमित्येवमभ्युपगतहेतुफलसम्बन्धं मांख्यादिकं प्रत्युच्यमानं शोभामाधत्ते । वस्तुतत्त्वतो हेतुफलभावापवादौ माध्यमिकस्तं प्रति स्वभावातिशयस्तेषां स्वहेतोरिति हेतुधर्ममामर्थ्यलक्षणो हेतुरसिद्धः स्वपक्षसिद्धये सिद्धवत् कथमुपादौयते । अथ मतम्। हेतुधर्मसामर्थ्यानभ्युपगमे प्रत्यक्षादिविरोधो दुर्निंवार इति । तदसत् । तत्त्वत इति विशेषणेन यथादर्शनमनिषेधात् । अयथादर्शनं तर्हि निषेध इति व्यक्तमिदं कूर्मरोभोत्पाटनम् । अयथादर्शनं कार्यकारणभावानभ्युपगमादिति चेत् । न । तत्त्वतः प्रमाणसहायत्वेनाप्रमाणसहायस्य कार्यकारणभावस्याभ्युपगमात्कथं नायथादर्शनमभ्युपगमः । तथा ह्येतावन्मात्रमेकमेव प्रत्यक्षे प्रतिभासते, यदुतास्मिन् सतौदं भवतीति । तच्चास्माभिरनिषिद्धमेव । यस्तु प्रमाणोपपन्नस्वरूपः कार्यकारणभावो वर्ण्यते स प्रत्यक्षसमाधिगम्यो न भवति निर्विकल्पकत्वेन प्रत्यक्षस्य प्रमाणोपपन्नस्वरूपावधारणासामर्थ्यवैकल्यात् । न च वस्तुप्रतिभासनादेव तदव्यतिरिक्ततथा विधस्वरूपस्य प्रतिभासनमिति युक्तं वक्तुमतथा विधस्वरूपस्यापि केशोण्डूकादेः
५५०

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677