Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra
View full book text
________________
५५२
एकत्रिंशत्तमपरिवर्तः।
मेकमनेकं स्यादपलम्भात्मतादिभ्योऽभेदादपलम्भात्मादिस्वात्मवत्। अथा भेदस्तेभ्यो न सिद्धस्तथा च नानेकत्वं विज्ञानस्य भविष्यतीति चेत् । भेदे तेभ्योऽभ्युपगम्यमाने तविज्ञानं निर्हेतुकमेव स्यात्कारणव्यापारस्य विज्ञानादन्यत्रोपलम्भात्मतादिषपयोगादेवं च नित्यं सत्त्वमसत्त्वं वा भवेदिति दोपः। अथ यथोक्तदोषभयाऽदो नाभ्युपगम्यते। तथा च सत्युपलम्भात्मतादीनां परस्परतो भेदो न स्यादेकविज्ञानस्वरूपत्वादिज्ञानस्वात्मवत् । अतः कारणव्यापारविषयभेदकल्पनावैयाद्भिन्नस्वभावेभ्यश्रक्षरादिभ्य इत्यादिना प्रागुक्तो दोपः ममापतति । अथ मतम् । कार्यस्वभावस्यानेकस्मादनुपलम्भात्मतादेावृत्तिमतः समुत्पत्तिदर्शनाधर्मभेदकल्पनामास्थाय बोधात्मकान्मनस्काराहाधरूपतेत्यादिना कारणानुरूप्येणोपलम्मात्मतादिधर्मभेदः कारणव्यापारविषयभेदेन कल्पनासमारोपितः, तस्य चासत्त्वात्तेभ्योऽभेदाज्ञानस्यानेकत्वमेकस्माज्ञानादनन्यत्वातेषामभेद इति प्रयोगदयेऽसिद्धो हेतुरिति । यद्येवं ते विशेषाः कल्पनोपरचितत्वेन व्योमोत्पलादय इव न हेतुव्यापारमपेक्षन्त इति कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्तौति न युक्तमभिधातुम् । अथापेक्षन्त इति निबन्धस्तथा मति कल्पनाशिल्पिघटितेष्वेवोपलम्भात्मतादिषु कारणव्यापारी व्यवस्थाप्यमानः काल्पनिक एव भूतार्थो न स्यादेवञ्च कार्यमहेतुकं कारणव्यापारस्य कल्पितस्वभावेषपयोगात् । अथोक्तदोषभयादभिन्नमेकं कार्य विशेषाश्च भिन्ना न च कार्यात्मव्यतिरिक्ता इति मतिः। एवन्तर्हि भिन्नाभिन्नस्वभावाध्यासितत्वाधर्मधर्मिणो

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677