Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra
View full book text
________________
द्वात्रिंशत्तम परिवर्तः ।
सम्यगधिगतानामेव समाधौनां व्यापारकथनार्थमाह । मह प्रतिलब्धानां च सुभूत इत्यादि (p. 527, 2) | पुनरप्यादरोत्पादनाय परौन्दनार्थमुपोद्वातयन्नाह । तत्र खलु पुनर्भगवानित्यादि । तदनेनापीति । यस्मादार्यसदाप्ररुदितस्यैवमर्थकारिका । तस्मादनेनापि न केवलं प्रागुक्तपर्यायेणेत्यर्थः तथागताधिष्ठानेनेति महानुशंसत्वेन बद्धन्तरायत्वात्सहसापि लिखितुमशक्या । तस्मात्तथागतानुभावेनोपोद्वातं कृत्वैवं परौन्दनामावेदयन्नाह । तस्मातर्ह्यनन्दत्यादि । किं निबन्धनेयं विस्तरेण परौन्दनेति । तत्कस्य हेतोरित्याशङ्कयाह । अव हि प्रज्ञापारमितायामित्यादि (1) 528, 8)। तदेव स्पष्टयन्नाह । तत् किं मन्यस इत्यादि । एवं संक्षिप्तविस्तर रुचिमत्त्वानुग्रहेण सर्वाकारज्ञतादयः सकारिचधर्मकायावसानाः सर्व एवाष्टौ पदार्थाः समुपजाता भवन्ति । अथवा प्रथमं सर्वाकारजतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम् । ततो वशित्वार्थं चिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति चिसर्वज्ञताप्रयोगः सर्वाकाराभिसंबोधः । ततोऽत्यभ्यासात्प्रकर्षागमन मिति त्रिसर्वज्ञताप्रकर्षावस्थो मूर्धाभिसमयः । ततोऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणौकरणमिति सर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमयः । ततो विशेषगमन - भावात्त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः । ततस्तस्य फलमिति चिसर्वज्ञताविपाको धर्मकायः सकारिच इत्यमुना षट्प्रकारेणार्थसङ्ग्रहेण संक्षिप्तमध्यरुचिसत्त्वानुकम्पया पूर्ववदियं जिनजननी व्याख्येया । तथा चोक्तम् ।
-
५६०

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677