Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 629
________________ अभिसमयालङ्कारालोकः। लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः । तनिष्ठा तद्दिपाकश्चेत्यन्यः षोडार्थसङ्ग्रहः ॥१॥ इति । अथवाऽऽदौ सर्वाकारज्ञतादिविसर्वज्ञताखभावः प्रवृत्तिगोचरत्वाविषयः। स कथं प्रयुज्यत इति। तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमयो हेतुस्वभावः प्रयोगः। तस्यैवं प्रयोगवतो विषयस्य किं फलमिति । तदनु धर्मकायः सकर्मफलमित्येवं विविधेनार्थसङ्ग्रहेण संक्षिप्तसंक्षेपरुचिसत्त्वानुरोधेन तथैवेयं भगवती व्याख्येया। तथा चोक्तम् । विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः । धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसङ्ग्रहः ॥ २॥ इति इदमवोचद्भगवानित्यादि (p. 529, 9)। सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव निःसरन्ति यथाकामं कुद्यादिभ्यो देशना इति न्यायेन भव्यविनेयजनदैशिकत्वाध्यवसायादिमनन्तरोदितमखिलं प्रज्ञापारमितासूचरत्नतत्त्वमवोचदक्तवान् भगवानात्तमना हृष्टचित्तः। यद्यपि चान्यैरार्यसुभूतिप्रभृतिभिरपि किञ्चिदक्तम्, तत्तु भगवदाधिपत्यादेवेत्यदोषः। ते चार्यमैत्रेयप्रमुखा महाबोधिसत्त्वा विभक्तिविपरिणामेन सम्बन्धादात्तमनसो भाषितमभ्यनन्दन्निति सम्बन्धः । चकारः सवर्बोत्तरापेक्षया समुच्चयार्थः। तथार्यसुभूतिरप्यात्तमना वचनविपरिणामेन सम्बन्धाद्भाषितमभ्यनन्ददिति सम्बन्धः। एवमार्यशारिपुत्राद्यपेक्षया प्रत्येक योज्यम् । देवमानुषासुरगन्धर्वैः सह वर्तत इति सदेवमानुषासुरगन्धर्वो लोकः। ननु च कोऽपरस्तद्यतिरिक्तो

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677