Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 624
________________ एकत्रिंशत्तम परिवर्तः । स्वविज्ञानजनकत्वाभावेऽन्धबधिरादित्व क्षणजनकत्वेन प्रमङ्गः स्पष्टः प्रसज्यते । स्वविज्ञानजनकत्वे चाऽभ्युपगम्यमाने चक्षुरादिजात्युच्छेदेने कस्माज्ज्ञानक्षणादूर्ध्वं न चक्षुरादयो नापि ज्ञानमिति तदेवान्धत्वादिकमनायामेन जगतः प्राप्तम् । अतो ये प्रतीत्यसमुत्पन्नास्ते परमार्थ - तोऽविचारकर मणौयास्तद्यथा मायाकारनिर्मिताः करभादयः । तथा चामौ मर्वे रूपादयो भावा इति स्वभाव - हेतुः । यथादर्शनं प्रतौत्योत्पाददर्शनान्नासिडो हेतुः मपक्षे भावान्न विरुद्धः पूर्वप्रबन्धेन विपक्षे बाधकप्रमाणोपदर्शनादनैकान्तिकथ न भवतौत्यमुना न्यायेन प्रत्ययाधौ नवृत्तित्वाद्यथाशब्दः प्राज्ञप्तिकस्तथा भगवतां कायो व्यवस्थापित इति । तत्रोपादानकारणाधीनत्वेन हेत्वधौना सहकारिकारणजन्यत्वात्प्रत्ययाधौना विनेयानां कुशलमूलबलेन प्रतिभामगमनादनेककुशलमूलप्रयोग निष्पन्ना । यथोक्तधर्मप्रत्यवेक्षायाः प्रयोजनार्थमाह । यतः gaytwife (p) 516, 12) | यस्मादेवमनन्तरोक्तक्रमेण यदा सर्वधर्माननुत्पन्नाननिरुद्धान्दर्शनमार्गाधिगमेन त्वं सम्यक् प्रज्ञास्यसि, तस्माद्भावाद्यभिनिवेशलक्षणं विपर्यासं तद्विरोधिनैः स्वाभाव्यज्ञानात्प्रहाय तन्मूलं मकलं क्लेशज्ञेयावरणं क्रमेणापाकुर्वाणः प्रथमादिभूमौ नियतो भविष्यस्यनुत्तरबोधावित्यर्थः। विनेयानामविपरीतधर्म देशनाबला - दधिगमो जात इति प्रतिपादयन्नाह । अस्मिन् खलु पुनरित्यादि । न च मे भूयो विचिकित्सा प्रवर्तत इति ( p. 518, 1 ) । एकयोगक्षेमानां मध्येऽन्यतरस्यैकस्य प्रहाणा ५५६

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677