Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 610
________________ ५४२ त्रिंशत्तमपरिवर्तः। भूमौ बुद्धशतादिकं पश्यतीति प्रदेशान्तरे यहचनं तदवश्यंभावित्वेनेति प्रतिपत्तव्यम्। अन्यत्र विधिप्रतिषेधयोरनियमात् । अतोऽधिमुक्तिर्याभूमावसंख्येयतथागतोपलम्भो भवति। ननु दयोस्तथागतयोरेकस्मिन् लोकधातौ सम्भवविरोधात् कथमेवमिति चेत् । लोकधात्वन्तरे स्थितानप्रमेयान् बुद्धान् भगवतः पश्यति स्मेत्येके। यत्खल्विदमपूर्वाचरमौ द्वौ तथागतौ लोके नोत्पद्येयातामिति जन्मनिषेधनं तच्छामनप्रत्तिमभिप्रायोकृत्योक्तमतो न दयोस्तथागतयोयुगपल्लोके शासनं प्रवर्तत इत्ययमेवार्थस्तत्र सन्तिष्ठते। यस्मात्परमार्थपरतन्त्रोत्पत्तित्वेनेयमेव तयोरुत्पत्तिर्यदत शासनप्रत्तिरेवञ्च सतीह लोकधातुस्थानेव समानाभिप्रायत्वेन विहितैकशासनक्रमानविकलकारणत्वाद्युगपदत्पन्नानेकतथागतान् पश्यति स्मेत्यपरे। नापूर्वाचरमाविति वचनात् क्रमेण तेषामुत्पत्तिरनुज्ञातैव । ते तूत्पन्नाः परिनिर्वाणाभावात्, धर्मसम्भोगकायाभ्यां विद्यन्त एव। केवलमपुण्यवतां नाभासौभवन्ति । पुण्यवद्भिः पुनर्यथा पुण्यमल्पीयांसो भूयांसो वा समुपलभ्यन्त इत्यन्ये । तदानौं तत्रत्यैकतथागताधिष्ठानेनार्यधर्मोहतसामर्थ्येन वा प्रातिहार्यकरणकाले पृथग्जनानामिवामेयनिर्मिततथागतदर्शनमिति केचित् । अचिन्त्यविमोक्षमुखभावनाबलादादिकर्मिकाणामिव स्वचित्तस्यामेयतथागतप्रतिभासानुगतत्वेनोत्पादादप्रमाणतथागतदर्शनमित्यपरे। चैलोण्डुकमिवेति (p. 493, 17)। वस्त्रगुलकमिव शिरसा परिकर्षेर्धारयेस्त्वमित्यर्थः। तथैव तत्कस्य हेतोरित्याशंक्याह। तस्य होत्यादि (p. 494, 2)। परितसन

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677