Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा०
जीवाजीवद्रव्याणां, तथा स्थानपदे जीवाजीवाधारस्य क्षेत्रस्य, तथा खितिपदे नारकादिस्थितिनिरूपणात् कालस्य, शेषपदेषु संख्याज्ञानादिपर्यायव्युत्क्रांत्युच्छ्रासादीनां भावानामिति । अस्याश्च गाथायाः 'अज्झतणमिणं चित्त'मित्यनया गाथया सहामिसंबंधः । अतश्च येनेयं सत्चानुग्रहाय श्रुतसागरादुद्धृता असावप्यासनतरोपकारित्वादसद्विधानां नमस्कारार्ह इत्यतस्तद्विषयमिदमपांतराल एवान्यककं गाथाद्वयमिति । 'वायगवर' गाहा, वाचका:-पूर्वविदः, वाचकाच ते वराश्च वाचकवराः, वाचकप्रधाना इत्यर्थः, | तेषां वंशः-प्रवाहो वाचकवरवंशस्तस्मिन् त्रयोविंशतितमेन, तथा च सुधर्मादारभ्य आर्यश्यामखयोविंशतितम एव, किंभूतेन ?- 17 | धी:-बुद्धिस्तया राजते इति धीरः, धीरबासौ पुरुषश्चेति समासस्तेन,तथा दुर्द्धराणि-प्राणातिपातादिनिवृत्तिलक्षणानि पंच महाव्रतानि | धारयतीति दुर्धरधरस्तेन, तथा मन्यते जगतत्रिकालावस्थामिति मुनिस्तेन मुनिना, विशिष्टसंघि(बुद्धि)समन्वितेन । तथा चाह-पूर्वश्रुतेन समृद्धा-वृद्धिमुपागता बुद्धिर्यस्य स तथोच्यते तेन, आह-यो वाचकवरवंशांतर्गतः तस्य पूर्वश्रुतसमृद्धा बुद्धिर्भवत्येव, सत्यं, किन्तु तथाप्याधिक्यप्रदर्शनार्थत्वान्न दोषः, तथा च चतुर्दशपूर्वविदामपि मतिमधिकृत्य पदस्थानकं वक्ष्यति । श्रुतमेवानोरपार| त्वात् सुभाषितरत्नयुक्तत्वाच सागरः श्रुतसागरस्तस्मात् 'वीणेऊण'चि देशीपदं सांप्रतकालीयपुरुषयोग्यं वीनयित्वेत्यर्थः, येन
श्रुतरत्नं प्रज्ञापनोपांगमिदमेव उत्तम-प्रधानं, न शेषश्रुतरत्नापेक्षया, किंतु स्वरूपत एव, दत्तं-संपादितं । कसै ?-शिष्यगणायशिष्यसंघाय,प्राकृतशैल्या चतुर्ध्यर्थे षष्ठी। भगःखल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तमै भगवते नमः, कसै?-आराद यातः * सर्बहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ श्यामश्चेति समासस्तसै । अधुनोक्तसंवन्धैवेयं गाथा-'अज्झयण'मित्यादि, अध्ययनमिदं * प्रज्ञोपनोपाडाख्यं, आह-यबध्ययनं किमित्युत्पन्नमाद्यनुयोगद्वारोपन्यासोऽस्वादौन क्रियत इति,उच्यते, नायं नियमो यदध्यय
॥५॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106