Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा० सुद्धकवाडेसु इत्यादि, अस्य भावना-अड्डाइज्जेसु दीवसमुद्देसु उभयो पासिं पुव्यावरदाहिणुत्तरायते कबाडे, उट्टं लोयतं अघोषि श्रीहारि० लोग पुट्ठे, केवलसमुग्धातदण्डवत्, तच्छ्रेणिपतिता उपपद्यमानका अपि जीवा लभ्यंते, तेषु बादरते उकाइयाणं संभवो, ण पुण २ प्रज्ञा० * बाहिं दोण्डं उद्धकवाडाणं विदिसी विस्सेणीऽवडियां, उपपच्यर्थं गतियुक्ता अपि नोच्यन्ते बादरतेउकाइया इति व्यवहारनयदर्शनेन,
जे
* व्यवहारनयस्य हि बादरते उकाइयसडाणआकाशसम श्रेणिस्थस्वस्थानप्रात्यभिमुखो बादरतेजस्कायिक इति व्यवहियते, यथा कश्चिन् * मगधादिदेशात् सुराष्ट्रं प्रस्थितः गिरिनगरादि नगरे निवासं कल्पयितुकामः सुराष्ट्रापर्यन्तग्रामप्राप्तः समुत्पद्यमानेषु प्रयोजनेषु * सौराष्ट्रक इति व्यवहियते तद्वदिहापीति, इतरवाथ आह ऋजुसूत्रनय दर्शनेन, विचित्रा च सूत्रस्य गतिर्भगवत इति, बादरते काइ एसु उवनमाणो पढमे समए कवाडं ण पविसति, जाव ण पविसति ताव पुब्वभव अवस्थ एव लब्मति, अत उच्यते-उववाएणं दोमुद्धकवाडे तिरियलोयतत्थे यत्ति, तयोः स्थितस्तत् स्थितः, तयोः ऊर्ध्व कपाटयोर्यः स्थितस्तिर्यगूलोकस्तत्स्थः, चशब्दात्तस्मिंश्थ, * अन्ये तु व्याचक्षते - 'तिर्यग्लोकपयट्टे (तट्टे) य'त्ति तिर्यग्लोके स्थालके च, ततश्च स्वयंभूरमणादीहिंतोवि तिरिच्छकं जे अविग्गहेणा* गच्छंति विग्गहेणवि समसेढिपवण्णगा तेऽवि धिष्पंति, इयमंत्र स्थापना । समुग्धाएणं सव्वलोएति-जया लोयग्गसेढीए उड़कवा*डाणं अंतरवची वादरते उकाइएस उववजिउकामो मुहुमपुढविकाइयादि मारणंतिय समुग्धाएणं समोहतो पदेसे णिच्छुभति ते य पदेसा
सरीरप्पमाणमेतं विक्खंभबाहल्लेणं आयामेणं जाव लोयंतं फुसंति, यसाद्वक्ष्यति ओगाहणसं ठाण पदे - "पुढविकाइयस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता १, गोतमा ! सरीरष्यमाणमेतं विक्खंभबाहलेणं, आयामेणं जहणेणं अंगुलस्स असंखेजभागं उक्कोसेणं लोगंते" अत उच्यते- समुग्धाएणं सन्यलोग इति, अन्ये त्वभिदधति
अग्निकायस्थानं
॥२१॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106