Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा श्रीहारिक
द्रव्याल्पबहुत्वं
३ प्रज्ञा
बहुभवनशुषिरत्वात् , उत्तरेणं विसेसाहिया उत्तरेणं संखेज्जाओ जोयणकोडाकोडीओ आयामविस्खंभेणं माणससरो, तत्थ जे जलचरा सत्ता तेसिं तेयाकम्मपोग्गलबहुत्तातो विसेसाहिया, खेत्ताणुवाएणं सव्वत्थोवाइं दव्वाइं तेलोके, कहं !, जम्हा धम्मत्थिकायो अधम्मत्थिकायो आगासस्थिकाओ य एगदव्वाणि, तहा पोग्गलस्थिकायस्स महाखंधा जीवस्थिकायस्स मारणंतियसमुग्धायसमोहता तेलोक्कवावी, ते य थोवा, उडलोयतिरियलोए अणंतगुणाई, उडलोयतिरियलोयो पुष्ववक्खाणिओ, तं च जीवा पोग्गला य अणंता फुसतित्ति तेण अर्णतगुणाई, अहेलोयतिरियलोए विसेसाहियत्ति, जम्हा अहोलोयतिरियलोगा विसेसाहिया उड्डलोगतिरियलोगतोत्ति, उडुलोगे असंखिजगुणा खेत्तस्स असंखिजगुणता, अहोलोए अणंतगुणाई, अहोलोइयगामेसु कालो अस्थित्तिकाउं, तस्य च परमाणुसंख्येयासंख्येयानन्तप्रदेशिकातीतानागतवर्तमानद्रव्यक्षेत्रकालभावपर्यायसम्बंधित्वाच्च तत्संख्यत्वात्तावत्संख्यत्वं भवति, एवमेकैकस्मात् परमाण्वादिपुद्गलद्रव्यादेरनन्तगुण इति, अतः कालमधिकृत्य अहेलोए अणंतगुणा, तिरियलोए संखिजगुणाई, जम्हा अहेलोए सगामखेत्तप्पमाणेण तिरियलोगो मिज्जमाणो संखेज्जाई गुणाई खंडाई भलति तेण संखेज्जगुणाई, एवं च कालदव्वं पडुच्च भणितं,दिसाणुवाएणं सव्वत्थोवाइं दब्वाइं अहेदिसाए अहोदिसाए सरूवं वक्खाणिय, उदिसाए अणंतगुणाई, अहिमस (अहेदिसाओ), कहं', भण्णति-यसार्श्वलोके मेरोः पंचयोजनशतमधिकं स्फटिकमयं काण्डं, तत्र चन्द्रादित्यप्रभानुप्रवेशात् क्षणादिकालपविभागोऽस्ति तेनानन्तत्वं द्रव्याणामिति, शेषं सुगमं यावत् 'एएसिणं भंते! एगपएसोगाढाण'मित्यादिअधिकारे सव्वत्थोवा एगपदेसोगाढा पोग्गला दव्वट्ठयाए, इह क्षेत्राधिकारात् क्षेत्रस्यैव प्राधान्यात् परमाणुव्यणुकाधनन्ताणुकस्कंधा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधारस्यैवामेदोपचा.
॥४४॥ .

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106