Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा०
श्रीहार● * इति योनिः - तैजसकार्मणशरीरवन्तः सन्तः औदारिकवैक्रियशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्तीत्यर्थः, "जोएणं कम्मरणं०" ९ योनिः गाहा, योनिरिति च सामान्यं, तस्य सचितशीत संवृत्तादिभेदाः, अतस्तद्भेदोपदर्शनार्थं तिविधा येत्यादि, तत्र नारकाणां यदुपपातक्षेत्रं तच्छीतस्पर्शपरिणतं अन्यन्न परिणतं, तत्रोत्पन्नत्वाच्छीतयोनिकाः उष्णयोनिकाश्च नारका भवतीति, भवनवासिनामुपपातक्षेत्रं शीतो ** ष्णस्पर्शपरिणतं तत्रोत्पन्नत्वाच्छीतोष्णयोनिकाः, एकेन्द्रियाणामग्निकायवर्जानां यावत् संमूर्च्छन जपंचेन्द्रियतिरश्चां सम्मूर्च्छनजमनु* प्याणां च शीतादित्रिविधस्पर्श परिणाममुपपातक्षेत्रमिति त्रिविधयोनिका भवंति एवं गन्भवकंतियपंचिदियतिरिक्ख जोणियाणं गन्भ- ** *वकंतियमणुस्साणं, वाणमंतरजोइसियवेमाणियदेवाणं जहा भवणवासीणं, नारकाणां यदुपपातक्षेत्रं तन्न केनचिञ्जीवेन परिगृहीतमिति *+ * अचित्ता योनिः, सत्यप्येकेन्द्रियसूक्ष्मजीव निकायसंभवे, एवं भवनवासिनामपि, पृथिवीकायिकादीनां यावत् संमूर्च्छनजमनुष्याणानुपपातक्षेत्रे परिगृहीते चापरिगृहीते चोभयरूपेणोत्पत्तिरिति त्रिविधा योनिः गन्भवतियपंचिदियतिरिक्खजोणिया गन्मवकंतियमणुस्सा य यत्र जायंते तत्र अचित्ता अपि पुद्गलाः शुक्रशोणितादयः संतीति मिश्रा योनिः, व्यंतरादयो यथा भवनवासिनः, नारकाणां योनिः संवृता, नरकनिष्कुडा संवृतगवाक्षकल्पास्तत्र जाता वर्द्धमानमूर्त्तयस्तेभ्यः पतंति, शीतेभ्य उष्णेषु उष्णेभ्यश्च शीतेषु, * एवमसुर कुमारादीनामपि संवृता योनिः, 'देवसयणिअंसि देवदूतरिए अंगुलस्स असंखिञ्जइभागमेत्ताए सरीरोगाहणाए उववष्णा' * * इति वचनात् एवं सर्वदेवानां संवृता योनिरेकेन्द्रियाणां च द्वीन्द्रियाणां चतुरिन्द्रियपर्यवसितानां विवृता योनिः, पंचिदियतिरिक्खजोणियाणं मणुस्सााण य संवृतविवृता योनिरिति शेषं प्रकटार्थ यावत् पदसमाप्तिरिति । इति श्रीप्रज्ञापनाप्रदेशव्याख्यायां नवमपदव्याख्या समाप्तेति ।
**
* योनिष्युत्पत्यादि
॥६३॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106