Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 67
________________ श्रीमज्ञा० श्रीहारि० ८ संज्ञा० * 1 महानुच्छ्वासक्रियाविरहकालः दुःखरूपत्वादुच्छ्वासक्रियाया इति । इति श्रीमज्ञापनाप्रदेशव्याख्यायां सप्तमपदव्याख्या समाप्तेति । -* इदानीमष्टममारभ्यते, अस्य चायममिसम्बन्धः - इहानन्तरपदे सच्चानामुच्छ्वासपर्याप्तिनामकाययोगाश्रया क्रिया विरहा * ** विरहकालेनोक्ता, अधुना वेदनीयमोहनीयोदयाश्रयान् ज्ञानदर्शनावरणक्षयोपशमाश्रयांच आत्मपरिणामविशेषानेवाघिकृत्य सामान्यप्रश्नमाह -कति णं भंते ! सण्णाओ इत्यादि, तत्र संज्ञा आभोग इत्यर्थः, मनोविज्ञानं इत्यन्ये, संज्ञायते वा अनयेति संज्ञावेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियेत्यर्थः, सा चोपाधिमेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा - आहारसंज्ञेत्यादि, तत्र क्षुद्वेदनीयोदयाद् कबलाद्याहारार्थ पुद्गलोपादानक्रियैव संज्ञायते अनयेत्याहार* संज्ञा, तथा भयवेदनीयोदयाद् भयोद्भ्रान्तस्य दृष्टिवदनविकाररोमांचोद्भेदार्था विक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदो* दयान्मैथुनाय रूपालोकनप्रसन्नवदनमनः स्तम्भितोरुवेपथुप्रभृतिलक्षणा विक्रियैव संज्ञायते अनयेति (मैथुनसंज्ञा, चारित्रमोहविशेषो** दयात् धर्मोपकरणातिरिक्ततदतिरेकस्य वा आदित्साक्रियैव) परिग्रहसंज्ञा, तथा क्रोघोदयात् तदाशयगर्भा पुरुषमुखनयनदं तच्छदस्फुरणचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहंकारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्केशादनृतभाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयालालसान्विता सचितेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा लोभोदयोपशमाच्छन्दाद्यर्थगोचरा सामान्याववोधक्रियैव संज्ञायते अनयेति ओषसंज्ञा, तथा ********* संज्ञास्वरूपं ॥६९॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106