Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 49
________________ पाप्रज्ञा श्रीहारि० ३ प्रज्ञा पुद्रलाप उवरिमरासी एकगादि हेडिल्लरासीतो साहिति, साहिते सेसा पडिलोमे सागारोवउचादीणं वाणउयसतदुसत्चचवीसाहिया दुसत्तचत्तालदुसयअडयालादुसयवावण्णदुसयचउपण्णदुसयपंचवण्णत्ति । खेत्ताणुवाएणं सम्वत्थोवा पोग्गला तेलोके, कहं १, भ-| ण्णति-तिलोकवाइणो महाखंधा, ते चाल्पाः, इदं चाल्पबहुत्वं पुद्गलानां द्रव्यार्थतामङ्गीकृत्योच्यते, तहा उद्दलोयतिरियलोए अणंतगुणा, जम्हा तिरियलोयस्स उवरिमएगपदेसितं पयरं तं उडलोयस्स य हिडिमं एगपदेसियं पयर, एताणि दोवि पयराणि उड्डलोयतिरियलोगो वुच्चति, तं च संखिज्जासंखिज्जाणंतपदेसिया खंधा फुसंति, ते य दवट्ठयाए अणंता अतो अणंतगुणा, अहेलोयतिरियलोए विसेसाहिया, खेत्तस्स. विसेसाहिया, तो तिरियलोए असंखिज्जगुणा, असंखिज्जगुणातो खेत्तस्स, उडुलोए अ. संखिज्जगुणा, जम्हा तिरियलोया उड्डलोयो असंखिज्जगुणत्ति, अहोलोए विसेसाहिया, जम्हा उडलोगो देसूणसत्तरज्जू अहोलोगो पुण विसेसा अहिया सतित्ति, तेण विसेसाहिया, दिसाणुवाएणं सन्वत्थोवा पुग्गला उदिसाए, अओ उदिसत्ति रत्नप्रभासमभूमितलमेरुमध्ये अष्टप्रदेशिको रुचका, ततः प्रभवति चतुष्प्रदेशा चतुर्द्वयादिका यावल्लोकान्तः, तस्याश्च विशेषाधिकत्वात विशेषाधिकाः, उत्तरपुरस्थिमेण दाहिणपञ्चस्थिमेण य दोऽवि तुल्ला असंखेज्जगुणा, एयाओ य मुत्तावलिसंठियाओ रुयगाओ पढाओ तिरियलोगंतं पज्जवसिया उट्ठेपि लोगंतं अहोवि लोगंतेण, असंखिज्जगुणतो खेत्तस्स पुग्विल्लीहितो असंखेज्जगुणा, दाहिणपुरस्थिमेणं उत्तरपञ्चस्थिमेण य दोऽवि तल्ला विसेसाहिया, जम्हा सोमणगंधमायणेसु सत्तर कूडा विज्जुप्पभमालवंतेसु पुण नव नव कूडा, तदाश्रयेण हिमधूमिकाअवश्यायश्लक्ष्णपुद्गलबहुतरसंभवोऽस्तीति तेण विसेसाहिया, अत्रेयं स्थापना । पुरथिमेणं असंखिजगुणा, असंखिज्जगुणत्ताजो खेत्तस्स, पञ्चस्थिमेणं विसेसाहिया अहेलोइयगामे पडुच, दक्षिणेण विसेसाहिया, ॥४३॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106