Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
वात्, तिरियलोए असंखेज्जगुणा बहुतरसमोसरणकीलणट्ठाणेसु य बहुबहुतरागमभावाद, उडलोए असंखिजगुणा ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावादिति, एवं वैमाणिणीओ देवीओ भावना, प्रतिपादित्चैव । खेत्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा इत्याद्युक्तन्यायाद्भावितार्थमेव यावत्- 'एतेसि णं भंते ! जीवाणं आउयस्स कम्मस्स बंधगाण' मित्यादि सूत्रं आयुष्यकर्म्मबंधकादिपदानामप्रतिपक्षाणां तावदल्पबहुत्वस्य कारणं ब्रूमः सव्वत्थोवा आउयस अबंधगा, बंधया असंखेज्जगुणा, कहं ?, जम्हा तिभागावसेसाउयस्स परभवियाउयस्स बंधो भवति, तिभागसेसाण तेण * दो तिभागा अवधकालो फुडं दीसति, एगो तिभागो बंधकाल इति तेण बंधगा थोबा, अबंधया असंखेज्जगुणा, इदं चाल्पबहुत्वं बंधकालाबंधकालमधिकृत्योक्तं । तहा सव्वत्थोवा अपज्जचया पज्जतया संखिज्जगुणा, सूक्ष्मान् जीवान् प्रतीत्य व्याघातो नास्ति, व्याघाताभावाच्च निष्पतिर्दृश्यते, तस्याद्यथोक्तमल्पबहुत्वं, तहा सुत्ताणं जागराण य सर्वस्तोकाः सुप्ताः, जागराः संख्येयगुणाः, एगिंदिया पहुच, जम्हा अपज्जता सुचा लब्मंति केह पज्जत्तगाचि जेसिं संखेज्जा समया अतीता, ते य थोवा, इतरावि थोबा * चैव, सेसा जागरा पज्जत्ता, ते संखेज्जगुणा । समोहयासमोहयाणं सव्वत्थोवा समोहया, वेयणकसायमारणंतिय समुग्धा एहिं समो- * *हता, तत्थ मारणंतिय समुग्घातो तिभागसेसाउयाणं जुज्जति, तिभागविसेसाउयाणं वा, तेण समोहता थोवा, इयरे असमोहया संखे*ज्जगुणा, जीवनकालबहुत्वात् । तहा सातासातावेदगाणं सव्वत्थोवा सायावेदगा, जम्हा साहारणसरीरा बहवे, ते य पाएण असातावेदना, पत्तेयसरीरा सातावेदणा, तेऽवि ण सव्वे, तेण सातावेदएहिंतो असाय वेदाऽसंखिज्जगुणा, तथा इंदिणोइंदिओवउत्ताण सव्वत्थोवा इंदियउवउचा, प्रत्युत्पन्न कालत्वादिन्द्रियप्रयोगस्य, यदा तमेवार्थमिन्द्रियेण दृष्ट्वा विचारयति अर्थ संज्ञायापि तदा नो
श्रीमज्ञा० श्रीहारि० ३ प्रज्ञा० *
*****
देवालप
बहुत्वं
118011

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106