Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
कालानन्त्य
श्रीप्रज्ञा श्रीहारिक ३ प्रज्ञा
वयवा, अस्य भावना-सव्वत्थोवा पोग्गलत्थिकाए दवट्ठयाए, से चेव पदेसट्टयाए असंखेजगुणोति, इह यद्यप्यनन्तप्रदेशिका स्कन्धा विद्यन्ते, तथापि तेऽल्पाः, परमाण्वादयस्तु बहवो वर्त्तन्ते, वक्ष्यति च-'सव्वत्थोवा अणंतपेदसिया, परमाणुपोग्गला दव्वट्ठयाए अणंतगुणा, संखेजपदेसिया खंधा दम्बट्ठयाए संखेजगुणा, असंखेअपदेसिया असंखेजगुणे ति, ततश्च सर्व एव कायः प्रदेशार्थतया चिन्त्यमानः असंख्येयगुणो भवति, परमाण्वादिपरिणामिपृथग्नद्रव्यत्वे सति अनन्तप्रदेशिकसंख्येयप्रदेशिकासंख्येयप्रदेशिकस्कन्धगतप्रदेशापेक्षया असंख्येयगुणत्वादिति, अद्धासमए न पुछिजति, कहंति', उच्यते-पदेसद्वताअमावा, आह-कोऽयमद्धासमयाणं दव्वट्ठया नियमो?,णणु पदेसट्ठयाएवि विजति तच्चेव खंघमासज,जहा खंधो दव्वं च भवति तदवयवा पदेसा भण्णंति, | एहमिहापि समयानन्त्यवृत्तेः पदेसत्तं च किम भवति १,उच्यते-जहा परमाणूण खंधभावेणं परिणमणं अण्णोऽण्णखंघचाए भवति, णेवमद्धासमयाणं, जम्हा अद्धासमया प्रत्येकत्वे स्कन्धमावे च प्रत्येकवार्चन एव, तमाचेषामन्योऽन्यनिरपेक्षत्वाम विद्यते स्कन्धभाव इति स्थितं, शेषं मूत्रसिद्धं यावत् चरमाचरमसूत्र, एत्थ अचरिमा अभव्याः चरिमा पुण जे भव्वा चरिमं भवं पाविस्संति, सेत्स्वंतीत्यर्थः, ते अचरिमेहितो अणंतगुणा, जम्हा अभव्वेहिंतो सिद्धा अणंतगुणा मणिता, जतिया य सिद्धया तत्तिया चेव चरिमा, जम्हा जत्तिया सिद्धा अतीतअद्धाए तचिया चेव सिझंति अणागए अद्धाएत्ति । इदानीं सव्वजीवसन्वपुग्गलअद्धासमयसव्वदव्वसव्वपदेसपज्जवाण य अप्पबहुत्तं चिंतिअतित्ति, तत्रेदं सूत्रं-'एएसिणं भंते' इत्यादि, भावितार्थमेव, णवरं सव्वदन्वा विसेसाहियत्ति, जे ते समया पोग्गले हितो अणंताते पत्तेयं दब्वाइं तम्हा तेसि मज्झे जीवपोग्गलधम्मधम्मागासा दचा णिच्छूढा तेण समयरासिदवरासीहिंतो दव्वपएसेण गणिज्जमाणाणि विसेसाहिया इति, सन्वपदेसा अणंतगुणेति, सन्चदम्वेहिंतो सन्धपदेसा
॥३४॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106