Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा
तिर्यगाथस्पबहुत्वं
हवंति, उडलोयतिरियलोए संखेजगुणाओ, कहं १, जम्हा जाव सहस्सारो ताव देवावि गम्भवकंतियपंचिंदियतिरिक्खजोणिएसु उववअंति, किं पुण सेसकाइमा इति, ते य इलियागतीए उभयलोग फुसतित्ति, तिरिक्खजोणियाउं च वेदमाणा तिरिक्खजोणिणीओ लब्भंतिचिकाउं असंखेजगुणाओ, अण्णे भणंति-ताओ चेव मंदरादिबावीसु उववअंति, उठूलोगाएवि देवादित्ति, ते य पढमसमोहया तिण्णिवि लोगे फुसंति, तेण संखिजगुणाओ, इत्थं चैतदंगीकर्त्तव्यं, 'दोचंपि समोहणंतिति वचनात् , अण्णे भणंति-समोहयाउ न पिप्पंति, अहोलोगतिरियलोगे संखेजगुणाओ अहोलोइयगामसमुद्देसु उववज्जमाणा उभयलोगफुसपत्तणेण तहा केसिंचि तप्पयरदुगफासणेण सहाणतोत्ति, अहोलोए संखेनगुणाओ अहेलोतियगामसमुइतला य सहाणमेव तासिंतिकारं । खित्ताणुवाएणं सम्वत्थोवा मणुस्सा तेलुक्के, कहं ?, उववज्जमाणा अहोलोइयगामेसु, तहा तेमु य वेउब्वियकेवलिसमुद्घातादिसमोहता य तेलोकं फुसंति, थोवा य एयत्ति, उडलोयतिरियलोए असंखेज्जगुणा, कह ,एत्थेव वेमाणियदेवाण
मुववाततो, चारणविजाहराणं च मंदरादिसु गमणभावतो, तेसिं चेव य सुकवंतादिएसु समुच्छिममणुस्सोववाया यत्ति, अहेलोय| तिरियलोए संखेजगुणा अहेलोइयगामसेढी जमठमहियत्तिकाउं, तीए य केसिंचि सट्ठाणओत्ति, उडलोए संखेनगुणा,कहं ?, देवुजाणसोमणसादिसु कीडाचितिवंदणणिमित्तेण बहुगतरमावा, अहोलोए संखिजगुणा अहोलोइयमामेसु सट्ठाणबहुत्तातो तिरियलोए संखेज्वगुणा खेत्तबहुत्ताओ सहाणं च तं तेसिंतिकाउं, सव्वत्थोवा मणुस्सीओ तेलोए, उपपत्तिः पूर्ववत् । खिताणुवाएणं सव्वत्थोवा देवा उडलोए, कथं ?, वैमानिकानां अल्पत्वाद, भवनपतिप्रभृतीनां च जिनेन्द्रजन्ममहादावपि अल्प(सत्त्व)संभवात् , उडलोयतिरियलोए असंखिजगुणा तस्स पुब्बवण्णियपयरदुयस्स प्रायसो ज्योतिष्काणामासमभावेन ख
॥३७॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106