Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञा श्रीहारि० ३ प्रज्ञा०
दिगनुपातेनाल्पबहुत्वं
तणेणंति वुर्च भवति इति, एयरस इमा ठवणा। 'तिषिण सया तेत्तीसा' इत्यादि, पंचधणुसतपमाणाणं हवंति,आह-यदि एवं मरुदेविसामिणीए अहिगयराए होयव्वं, जो समहियपंचधणुसयाई पणवीसुचराई, उक्तं च-"नवधणुसयाई" गाहा (आव०)॥ ततः किमिति चेदुच्यते-इत्थीणंपि संघयणादीहिं कुलगरतल्लत्तणं, तो भणियं च 'संघयणं संठाणं उच्चत्तं चेव कुलगरेहि सम'मि
त्यादि, आचार्य आह-सचं भणियं, बाहुल्यमाश्रित्य, तत्वतस्तु मनागूना एव भवंति इति, योषित इति न दोषः, गजस्कन्धासी. * नायाश्च मुक्तिप्राप्तेरित्यदोषः, 'चत्तारि य इत्यादि, सत्तहत्थाणं । एक्का य' इत्यादि, दुहस्थाणं कुम्मयमुताईणं,संठाणमणित्थत्थं इदंप्रकारमापनमित्थं इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थमनित्थस्यं । फुसति अणंते सिद्धे गाहा ॥ ठवणा । शेषं सूत्रसिद्धं ॥
प्रज्ञापनाप्रदेशव्याख्यायां द्वितीयपदव्याख्या समाप्ता।
साम्प्रतं तृतीयपदमारभ्यते,अस्स चायमभिसंबंधा-प्रथमपदे प्रज्ञापितानां पृथिवीकायिकादीनां द्वितीयपदे च खस्थानादिविभागतो निरूपितानां दिगादिविभागेनाल्पबहुत्वसंख्यानिरूपणार्थमिदं प्रक्रम्यते, तथा चाह-'दिसाणुवाएणं सव्वत्थोबा | जीवा पचत्थिमेण मित्यादि, इह दिसोऽनेकप्रकाराःप्रथमाङ्गे व्यावर्णिता, तत्र सूर्योदयोषलक्षिता पूर्वा,शेषाश्च पूर्वदक्षिणादिका* स्तदनुक्रमेण वेदितव्याः,नामानि चासा-"इंदग्गेयी जम्मा य णेरती वारुणीय वायव्वा। सोम्मा ईसाणावि य विमला य तमा य
बोद्धव्वा ॥१॥" आसां च तिर्यग्लोकमध्यगतादष्टप्रदेशिकाद् रुचकात् प्रभवोऽवगन्तन्यः, यथोक्तं-"अहपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पमवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" दिक्ष्वनुपातो दिगनुपातस्तेन-दिग्विमागेन-दिग्वशेन
॥२४॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106