Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 19
________________ पर्याप्तिः श्रीप्रज्ञा तीओ जुगवं आढप्पंति अंतोमूहुत्तेण य नियत्तिअंति, तह आहारपजत्तीए निव्वत्तिकालो समय एव, कहं १, भण्णति, जम्हा श्रीहारिक आहारपदे बितिए उद्देसए सुत्त-"आहारपजचीए अपज्जत्तए णं भंते ! जीवे किं आहारए अणाहारए , गोयमा ! णो आहारए, १ प्रज्ञा०* अणाहारए,"सोय विग्गहे आहारपजचीए अपञ्जचओ लब्मति, जदि पुण उववायखेत्तपत्तोऽवि आहारपज्जत्तीए अपजत्तओ होजा तो एवं वागरणं होजा-गोयमा ! सिय आहारए सिय अणाहारए, जहा सरीरादिपज्जत्तीसु सिय आहारए सिय अणाहारए, सेसा ओ पुण असंखेजसमइयाओ अंतोमुहुत्तेण णिव्वचिजंति" शेषं प्रकटार्थ यावद् 'बादरकाए मणिविहाणा गोमेजया इत्यादि, | अत्र मणिविहाणेत्ति गोमेजगाइहिं संबज्झति, शेषं सूत्रसिद्धं यावत् 'तत्थ गंजे ते अपज्जत्तगा ते णं असंपत्ते'त्यादि,' असंप्राप्ता वर्णादीन् विशेषान् , वर्णादेशविभागो मवति बादराणां, ते च उच्छ्वासपर्यायाऽपर्याप्ता एव नियंते, नतु शरीरेन्द्रियपर्याप्तिम्या, यस्मादागामिभवायुष्कं बवा नियंते, तच शरीरेन्द्रियादिपर्याच्या पर्याप्तानां वध्यत इति, असंप्राप्ता वर्णादीनित्येके, एतच्च किल शरीरादिपर्याप्तिप्रतिषेधविधिम्यां शरीरमात्रापेक्षत्वाच्च वर्णादीनां न युज्यत इत्यतोऽसंप्राप्ताः पर्याप्तिं साकल्येनेत्यन्ये, 'तत्थ णं जे ते पज्जत्तगा' इत्यादि, वर्णादेशेन वर्णमेदविवक्षयेत्यर्थः, एवं गन्धादिवपि वक्तव्यं,'सहस्सग्गसो विहाणा' इति, सहस्राग्रसो मेदाः 'संघजाई जोणिप्पमुहसतसहस्साईति, संख्येया योनिद्वारलक्षा इत्यर्थः, अत्र चैकविशिष्टवर्णादियुक्ताः संख्यातीता अपि स्वस्थाने व्यक्तिमेदेन योनयः जातिमधिकृत्यैकैव गण्यते अतः संख्येयत्वमविरुद्धमिति, 'पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंतिति व्युत्क्रामन्ति-उत्पद्यन्ते, 'जत्थ य एगो' इत्यादि, यत्रैकः पर्याप्तक उत्पद्यते तत्र तन्निश्रयैव नियमेनासंख्येयाः पर्याप्तका इति, शेष निगदसिद्धं यावत् 'हरतणुए'त्ति, भूमीउ चडेऊण गोधूमकरादिबु बिंदुबंधो ॥१३॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106