Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 24
________________ श्रीमज्ञा० * कप्पातीता य' तत्र कल्पशब्दः प्रकारवचनः, यत्रेन्द्रसामानिकादिप्रकाराः सन्ति ते कल्पा उच्यंते सौधर्म्मादयस्तेषु ये उत्पन्नास्ते * उद्यस्थश्रीहारि * कल्पोपपन्नाः, ते इन्द्रादयः प्रकाश न संति ते कल्पातीताः ग्रैवेयकादय इति ॥ २ स्थानपदं * संशयादि एवं प्रज्ञापनाप्रदेश व्याख्यायां प्रथमपदव्याख्या समाप्तेति ॥ -xx—— साम्प्रतं द्वितीयमारभ्यते - अस्य चायममिसम्बन्धः - प्रथमपदोक्तानामेव पृथिवीकायिकादीनामिह स्थाननिरूपणं क्रियते, तथा चाह- 'कहि णं भंते !" इत्यादि, 'कहिं ति कस्मिन्, णंशब्दो वाक्यालंकारार्थः 'भंते 'ति भदंत इति परमगुर्वामंत्रणार्थः, * बादरपृथिवीकायिकानां पर्याप्तकानां स्थानानि स्वस्थानादीनि प्रज्ञप्तानि - प्ररूपितानि १, एवं गौतमस्वामिना प्रश्ने कृते सति भग* वानाह महावीरवर्द्धमानः - 'गोयमा ! सहाणेण 'मित्यादि, आह-गौतमोऽपि भगवानुपचितकुशलमूलो गणधर स्तीर्थकर - * भाषितमातृकापदश्रवणमात्रावात प्रकृष्टश्रुतज्ञानावरण क्षयोपशमश्चतुर्दशपूर्व विद्विवक्षितार्थपरिज्ञानसमन्वित एवं किमर्थमित्थं पृच्छति, तथाहि-न चर्तुदशपूर्वविदः प्रज्ञापनीयं किंचिदविदितमस्ति, यथोक्तं- "संखातीतेऽवि भवे साहति जं वा परो तु पुच्छेजा । ण य णं अणादिसेसी वियाणती एस छउमत्थो ॥१॥" अत्रोच्यते- जानन्तो वाऽन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्यय इति निमित्तं पृच्छति, सर्वत्र गणधर प्रश्नतीर्थकरनिर्वचनरूपं वा किंचित् सूत्रमिति कृत्वा इत्थमेव रचयति, स्वल्पानाभोगसंभवाद्वा पृच्छति, * उक्तं च- " न हि नामानाभोगवस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म्म ||१|| " छद्यस्यवासावि- * * त्यलं प्रसङ्गेन, गमनिकामात्रसारोऽयमारंभ इति, प्रकृतं प्रस्तुमः, गोयमत्ति लोकप्रथितमहागोत्रविशिष्टाभिधाय के नामंत्रणयन्नाह - * 118211

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106