Book Title: Pragnapana Sutra Part 01
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 15
________________ श्रीप्रज्ञा श्रीहारि० १ प्रज्ञा क्रमहेतुः गतिखिती अपेक्षाकारणवत्यौ कार्यत्वात् घटवत् , विपक्षबैलोक्यवपिरममावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशास्तिकायसत्ता कथमवगम्यते?, उच्यते, अवगाहदर्शनात, तथा चोक्तं-"अवगाहलक्षणमाकाश"मिति, आह-कालसत्ता कथमवगम्यते १, उच्यते, बकुलचंपकाशोकादिपुष्पफलप्रदानस्थानियमेनादर्शनात् , नियामकश्च काल इति, आह-इत्थमेव क्रमेण धर्मास्तिकायायुपन्यासः किमर्थम् , उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वात प्रथमं धर्मास्तिकायोपन्यासः, पुनधर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्थ, पुनस्तदाधारत्वादाकाशास्तिकायस्थ, पुनरजीवत्वसाम्यात् समयस्थ, अथवा लोकालोकव्यवस्थाहेतत्वात प्रथमं धर्माधर्मास्तिकाययोः, तथा चोकं-"धर्माधम्मौ लोकव्यवस्थाहेतू" तथाऽन्यत्राप्युक्तं-"जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं बलोकाख्यम् ॥१॥ धर्माधर्मविभुत्वात् सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित् स्थान च सम्मतमेतदार्याणाम् ।।२।। तस्मादधिर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥॥" पुनर्लोकालोकव्यापित्वादाकाशास्तिकायस्थ, पुनर्लोकेऽपि समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रपंचेन, 'सेत्तं अरूविअजीवपण्णवणा' सा तावदियमरूप्यजीवप्रज्ञापना। पुनराह विनेयः-'से किं तं रूविअजीव०१ इत्यादि, रूपिणश्च तेज्जीवाश्चेति समासा,मूर्ता इत्यर्थः,तत्र स्कन्धा इति बहुवचननिर्देशोऽनन्तस्कन्धसत्ताज्ञापनार्थः,उक्तं च-'दव्वतो गं पोग्गलस्थिकाये अणंते' इत्यादि,स्कन्धदेशा बुद्धिपरिकल्पिताः,स्कन्धानां स्कन्धत्वपरिणतानामेव व्यादिविभाग इति,स्कन्धप्रदेशा बुद्धिपरिकल्पिताः स्कन्धत्वपरिणतानामेव प्रकृष्टा देशाः,परमाणव इत्यर्थः, परमाणुपुद्गलाः स्कन्धत्वबन्धविकलाः, केवला इत्यर्थः, ते स्कन्धादयः समासतो यथासंभवं पंचविधाः प्रज्ञप्ताः, तद्यथा-वर्णपरिणता इत्यनेन ॥९॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106