Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 9
________________ || श्रीवज्रपारस्तोत्रम् ।। ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पजराभं स्मराम्यहम् ||१|| ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ||२|| ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ||३ ।। ॐ नमो लोए सब्बसाहणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ||४|| सब्बपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सम्वेसिं, खादिराङ्गारखातिका ||५|| स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ||६|| महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७ ॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ||८|| આ વનપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી મહાવીર સ્વામીનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરૂષ ક્ષેત્રપાલની અનુજ્ઞા स्व३५ मा मंथी क्षेत्रपालमुं पूरन रे. ।। ॐ शाँ क्षी तूं मैं क्षौँ क्षः अत्रस्थक्षेत्रपालाय स्वाहा ।।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68