Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 36
________________ अष्ट मासावधिं यावत्, प्रातरूत्थाय यः पठेत् । स्तोत्रमेतन्महातेजो, जिनबिम्ब स पश्यति ।। ६० ।। दृष्टे सत्यर्हतो बिम्बे, भवे सप्तमके ध्रुवम् । पदं प्राप्नोति शुद्धात्मा, परमानन्द-नन्दितः।। ६१ ।। विश्ववंधो भवेद् ध्याता, कल्याणनि च सोऽश्नुते । गत्वा स्थानं परं सोऽपि, भूयस्तु न निवर्तते ।। ६२ ।। इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं परम् । पठनात् स्मरणाज्जापा-लभते पदमव्ययम्।। ६३ ।। ३२ प्रथमवलयम् ।। 'प्रथ श्रीचतुर्विंशति- जिनपूजनम् ।। हाथमां पुष्पांजलि लइने - ॐ नमोऽर्हत् सिद्धाचार्योपाध्याय सर्व साधुम्य :श्रीवृषभादि-वीरान्ता-श्वतुर्विंशतितीर्थपाः पुष्पाञ्जलिं समादाय सर्वे कुर्वन्तु मङ्गलम् ।। १ ।। યંત્રને કુસુમાંજલીથી વધાવે. ||श्री आदिजिन पूजा ।। १ ।। नमोऽर्हत् :वन्दे युगादि-देवाधि-देवं श्रीवृषभं विभुम् । गगनस्थं च तीर्थेशं, पूजाऽर्थं मङ्गलप्रदम् ।।१।। ___ ॐ नमो भगवते श्री युगादिदेवजिनेन्द्राय देवाधिदेवाय पीतवर्णाय महासौभाग्यशालिने नाभिराजमरूदेवानन्दनाय शासनरक्षक गोमुख-चक्रेश्वरी-परिपूजिताय वृषभलाञ्छन-सुशोभिताय श्रीमदर्हते जलं

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68