Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 61
________________ कन्या-मिथुनराशीशं, बुधं शुद्धं च नीलप्रभम् । विमलादिजिनेन्द्राणा-मष्टानां सेवकं यजे ।। ४ ।। पीतो मीन-धनु थो, देवाचार्यों बृहस्पतिः । अष्टानां वृषभादीनां, जिनानां पूजकोऽवतु ।। ५ ।। वन्दे वृष-तुलाधीशं, दैत्याचार्यं च भार्गवम् । सुविधिनाथसेवायां, सक्तं च स्फटिकोज्ज्वलम् ।। ६ ।। मकर कुम्भराशीशं, कृष्णवर्णं शनैश्चरम् । मुनिसुव्रतनाथस्यो,-पासकं पूजये मुदा ।। ७ ।। कन्याराशिपतिं राहुं, श्यामं चन्द्रार्क मर्दनम् । भक्तं श्री नेमिनाथस्य, सेवेऽहं सुखहेतवे ।। ८ ।। श्री मल्ले: पार्श्वनाथस्य, किङ्करं केतुमद्भूतम् । श्रेयसे सर्वसङ्घस्य, पूजये प्रीतमानसः ।। ९ ।। ४. दशदिक्पाल पूजनम् इन्द्र ऐरावतारूढः, पूर्वेशो वज्रधारकः । पूजामादाय माङ्गल्य-तुष्टि-पुष्टि-प्रदोऽस्तु नः ।। १ ।। अग्नीशः शक्तिहस्तश्च, पावको मेष-वाहनः । पूजामादाय माङ्गल्य-तुष्टि-पुष्टि-प्रदोऽस्तु नः।। २ ।। यमस्तु महिषारूढो, दक्षिणाशापतिर्महान् । पूजामादाय माङ्गल्य-तुष्टि-पुष्टि-प्रदोऽस्तु नः ।। ३ ।। नैर्ऋतीशः शबारूढो, निर्ऋतिः खङ्गहस्तकः । पूजामादाय माङ्गल्य तुष्टि-पुष्टि-प्रदोऽस्तु नः ।। ४ ।। वरूणस्तु प्रतीचीशो, नक्रस्थः पाशधारकः । पूजामादाय माङ्गल्य तुष्टि-पुष्टि-प्रदोऽस्तु नः ।। ५ ।। ૫૭

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68