Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 37
________________ गन्धं-पुष्प-धूप-दीपं-अक्षतान्-नैवेधं-फलं यजामहे स्वाहा । जाप्यमन्त्र-ॐ ह्रीश्री आदिनाथाय नमः। યંત્રમાં અષ્ટ પ્રકારી પૂજા. માંડલામાં વર્ણાનુસાર ફળ નૈવેદ્ય મૂકવાં. ૧૦૮ વાર જાપ્ય મંત્રનો જાપ કરવો. આ પ્રમાણે દરેક પૂજામાં સમજવું. || अथ श्री अजितनाथ पूजा ।। २ ।। नमोऽर्हत् :दग्धं कर्मेन्धनं ध्याना-ऽनलेन येन भास्वता । अजितं पीतवर्णाभं, यजे त्रैलोक्यस्वामिनम् ।। २ ।। ॐ नमो भगवते श्री अजितनाथजिनेन्द्राय देवाधिदेवाय पीतवर्णाय महासौभाग्यशालिने जितशत्रुविजयानन्दनाय शासनरक्षक महायक्ष-अजिता परिपूजिताय गजलाच्छन सुशोभिताय श्रीमदर्हते जलादिकं यजामहे स्वाहा । जाप्यमन्त्र - ॐ ह्रीश्री अजितनाथाय नमः । ॥अथ श्री संभवनाथ पूजा ।।३ ।। नमोऽर्हत् :सेवे संभवतीर्थेशं, संसारोदधितारकम् । सुरासुरनरैः पूज्यं, सर्वेप्सित-सुखप्रदम् ।।३।। 33 ___ ॐ नमो भगवते श्री संभवनाथजिनेन्द्राय देवाधिदेवाय पीतवर्णाय महासौभाग्यशालिने जितारि-सेनानन्दनाय शासनरक्षक त्रिमुख-दुरितारि परिपूजिताय अश्वलाञ्छन सुशोभिताय श्रीमदर्हते जलादिकं यजामहे स्वाहा । जाप्यमन्त्र :- ॐ ह्रीश्री संभवनाथाय नमः ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68