Book Title: Panchstura Author(s): Haribhadrasuri, Publisher: Shrutgyan Prasarak Sabha View full book textPage 6
________________ श्री चिरंतनाचार्यकृतं श्री पञ्चसूत्रम् । (मूल तथा शब्दार्थ अने भावार्थ ) १. पावपडिग्घायगुणबीजाहाणसुत्तं । ( १. पापप्रतिघातगुणबीजाधानसूत्रम् ) પાપનો નાશ કરવો અને ગુણરૂપી બીજનું ધારણ કરવું એ નામનું આ પ્રથમ સૂત્ર છે. मूलम् : (१) णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरुणं अरुहंताणं भगवंताणं जे एवमाइक्खंति - इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरुवे, दुक्खफले, दुक्खाणुबंधे । छाया : (१) नमो वीतरागेभ्यः सर्वज्ञेभ्यो देवेन्द्र पूजितेभ्यो यथास्थितवस्तुवादिभ्यस्त्रैलोक्यगुरुभ्यो ऽरुहेभ्यो भगवद्भ्यः य एवमाचक्षते - इव खल्वनादिजीवः, सूत्रम् - १Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 208