________________
श्री चिरंतनाचार्यकृतं श्री पञ्चसूत्रम् ।
(मूल तथा शब्दार्थ अने भावार्थ )
१. पावपडिग्घायगुणबीजाहाणसुत्तं
।
( १. पापप्रतिघातगुणबीजाधानसूत्रम् ) પાપનો નાશ કરવો અને ગુણરૂપી બીજનું ધારણ કરવું એ નામનું આ પ્રથમ સૂત્ર છે.
मूलम् : (१) णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरुणं अरुहंताणं भगवंताणं जे एवमाइक्खंति - इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरुवे, दुक्खफले, दुक्खाणुबंधे ।
छाया : (१) नमो वीतरागेभ्यः सर्वज्ञेभ्यो देवेन्द्र पूजितेभ्यो यथास्थितवस्तुवादिभ्यस्त्रैलोक्यगुरुभ्यो ऽरुहेभ्यो भगवद्भ्यः य एवमाचक्षते - इव खल्वनादिजीवः,
सूत्रम् - १