Book Title: Paiakaha Sangaha
Author(s): Manvijay, Kantivijay
Publisher: Vijaydansuri Jain Granthmala
View full book text
________________
अघडेण कयं सवं मयकिञ्चं तस्स दुक्खियमणेण । जाणाविओ य एयं सिग्धं सुघडियूपुहहनाहो ॥ १०० ॥ नियपुतमरणसवणे हियए सुघडियनिवस्स सहस्स त्ति । तं उत्पन्नं दुक्खं जं न हु तीरेह कहिउं पि ।। १०१ ।। अह तम्मि चैव समए केवलनाणी समोसढो तत्थ । मुणिऊण सुषडियनिवो तस्स गओ वंदणनिमित्तं ।। १०२ ।। तिपयाहिणं करेउं वंदिय उवविसह उचियभूमी । तं केली वि पमणइ मुंचसु खेयं सुणसु एयं ।। १०३ ।। तुह नयरीए सेट्ठी घणओ नामेण आसि घणयसमो । निजामण पुणो न हु अनं मन्नए किंपि ।। १०४ ।। थोवदिणेहिं वि नट्ठा लच्छी विउला वि तस्स कम्मवसा । तेणं चिय वेरगेण तेण गहियं वयं ज्झत्ति ॥ १०५ ॥ मासस्स य मासस्स य एगंमि दिणंमि कुणइ पारणयं । चम्मट्ठिसिरादेहो अइउग्गतवेण सो जाओ ।। १०६ ।। अह अन्नदिणंमि तर गच्छंतेणेस रायवाडीए । दिट्ठो तमेव वलिओ तुमं पि मणिऊण अवसरणं ॥ १०७ ॥ सुणिऊण तुज्झ त्रयणं चिंता हिययंमि कोवपज्जलिओ । उत्तमकुलंमि जम्मो दिक्खा विहु उत्तमा मज्झ ॥ १०८ ॥ एसो वि हु पाविट्ठो अवसउणपयंमि गणइ मं समणं । मारेमि इममिआणि दयावरा अहब मुणिपवरा ॥ १०९ ॥ तवस्स तेण अन्नभवे । इत्थेव हुआ रजं जीवंते सुघडियनिवमि ॥ ११० ॥ बहुमुलं नवरयणं मउिं जाइमएणं दासीपुत्तो इमो जाओ ।। १११ ॥ जं चितियं अणेणं मारेमि इमं नियं एयंमि गयावराहे वि ॥ ११२ ॥ तेण मओ न हु एसो इमिणावि तुमं न मारिओ जेण । तुह ११३ ॥ इय सुणिऊण सवित्थरमधडकुमारस्स निरुवमं चरियं । पणमिय गुरुणो चिंता य इमं सयमवि रअं वियरेमि तस्स जेण पुणो । इसमाणाणं अहवा रूप
मह उण जइ अस्थि फलं एयस्स विकिणियं तेण कागिणीए वि तओ तुह वि । जाया मारणबुद्धी
।
पुण एसो करिस्सई कयनियाणु ति ॥ चलणे नियत्रणे नरवई पत्तो ॥ ११४ ॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98