Book Title: Paiakaha Sangaha
Author(s): Manvijay, Kantivijay
Publisher: Vijaydansuri Jain Granthmala
View full book text
________________
॥ ११४ ॥ गयकोवा वि हु निजियअंतरअविग्गगाढमाहप्पा | सबंगमुवसमसिरीउवगूढा तह वि नीरागा ॥ ११५ ॥ ते चिय मुणिणो घना अहं पि किं तरिसो हविस्सामि । कम्मि वि दिणंमि कल्लाणकारए चइय सवं पि ॥ ११६ ॥ इम भावणासमेओ चविधम्मे कम अंते । आउक्खयंमि पत्तो सुरलोए झुंजइ सुहाई ।। ११७ ॥
इति भावनाप्रभावे बहुबुद्धिकथानकं समाप्तम् ।
ht
अनित्यताविषये समुद्रदत्तकथानकम् - जीयं देहं पेम्मं पियसंगो जुवणं घणं चवलं । सिट्ठिसुओ दिहंतो समुद्ददत्तो व इत्थ ॥ १ ॥ रायगिहं नामेणं नयरं जिणधम्मभावियजणोहं । पालइ रजं निवई जियसत्तू तत्थ जियसत्तू ॥२॥ तत्थत्थि महीमंडण मणवरयं धम्मकम्मकयचित्तो । सागरदत्तो सेट्ठी घणउ व समिद्धिदुल्ललिओ || ३ || जिणचरणकमलमसली कमला नामेण पिययमा तस्स । तांणं वच्चर कालो परुपरं मिलियचित्ताणं ॥ ४ ॥ सुहरसनिमग्माण वि एवं निश्वच्चयादुहं ताणं । किं वियरह जीयाणं समं (विही सहसामग्गिं १ ।। ५ ।। जोइसियअणुमयाइं दववरणं कुणंति गहपूयं । अच्चंति मंडलाई मंतियकहिएण मग्गेण ॥ ६ ॥ पुच्छंति तणयजम्मं दाणं नेमित्तियाण दाऊणं । रक्खडियमूलियाओ पवाइयाओ विमग्गंति || ७ || ओवाइयाइं मन्नंति देवदेवीण दिट्ठमहिमाण । किं बहुणा ? धुत्ताणं मक्खट्ठाणाई जायाई ॥ ८ ॥ तह वि हु न होइ तणओ धम्मं ताइं कुणंति सविसेसं । तं नत्थि जं न वियर एसो सुविसुद्धचित्ताणं | ९ || अट्ठाहियमहिमाओ कुमंति ताई जिनिंदबिंबाणं । पूर्यति सयलसंघ दीणाणं दिति दाणाई ॥ १० ॥ पुचंतरायकम्मं धम्मपदाचा स्वयं गयं ताणं । किचिय

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98