Book Title: Padmurtimayam Stotra panchakam Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 5
________________ जान्युआरी-2007 पर्ध्यवर्णा स्तरणोपपन्नं [A 6-4-1] न के श्रयन्ते भविनो भवन्तम् ॥ तं प्राप्य सर्वावयवानवा [B 6-69-1] यदीशोऽहं जिन ! का गतिर्मे(?) ॥६॥ उद्भासितं मङ्गलसंविधाभिः [A 7--16-3] स्वर्ग समासाद्य सुखानि भुङ्क्ते ॥ महार्हसिंहासनसंस्थितोऽसौ [B 7-18-1] क्रमाच्छिवं याति तवार्चनेन ॥७॥ अनपायपदोपलब्धये [A 8-17-1] हदा(दि) ये त्वां दधते पुराविदः ॥ भगवन् ! परवानयं जनो [B 8-81-2] भवभोगैकरति; करोमि किम् ॥८॥ प्रौढप्रियानयनविभ्रमचेष्टितानि [A 9-58-4] ध्यानानि चेतसि तवापि पुर:स्थितेन ॥ प्रोवाच ! कोशलपतिप्रथमापराधः [B 1-19-4] क्षन्तव्य एष करुणाम्बुनिधिर्यतोऽसि ॥९।। किञ्चिदूनमनून॰ ! स्वामिन्नद्यापि वर्तते ॥ [A 10-1-3] उदधेरिव रत्नानि त्रीणि प्राप्तानि यत् प्रभोः ॥१०॥ [B 10-30-7] गन्धवद् रुधिरचन्दनोक्षितां [A 11-20-3] मूर्तिमीश ! तव पश्यतां नृणाम् ।। पक्ष्मपातमपि वञ्चनां मनो [B 11-36-4] मन्यते नलिननेत्र ! नेत्रयोः ॥११॥ सा पौरान् पौरकान्तस्य पुनाति तव गीरियम् ॥ [A 12-3-3] नभो-नभै स्ययोवृष्टिं या जिगाय त्वदीरिता ॥१२॥ [B_12-29-3] सेवाविचक्षणहरीश्वर ! दत्तहस्त ! श्रेयोऽर्पणे सुकृतिनां शरणं श्रये ते ।। इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य [B 13-70-1] तुभ्यं विभो ! परमहं - भजामि किञ्चित् ॥१३।। विपाकविस्फूर्जथुरप्रसह्यः [A 14-62-4] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23