Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ 22 किं विश्वमोहनमिमामुत कार्मणं ते मूर्ति किमुत्तमवशीकरणं वदामः ॥ तर्न यत् सकृदपीक्षितपूर्विणां तां देवाः परेऽपि ददते दिविषत्सुखानि कश्चिन्मनो हरति नाथ ! भवान्तरेपि ॥ २१॥ कुर्यात् प्रतीच्यपि कवेरुदयं रवेस्तु शैवं त्वनन्तसुखमर्पयसि त्वमेकः ॥ ज्ञानक्रियाद्वयमयं यमपायमुक्त प्राच्येव दिग् जनयति स्फुरदंशुजालम् ||२२|| . सर्वात्मसंयमवतां सुगमं वितानं १४ माख्य: सुखाश्रय ! महोदयमार्गमीश अनुसन्धान- ३८ त्वां शब्द-रूप-रस- गन्धगुणव्यपेतं व्याघातवर्जितममूर्त्तमसङ्गमेकम् ॥ नानाभिधाभवदुपाधिभिदं न के के Jain Education International नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ||२३|| विश्वे विभो ! परममङ्गलमङ्गिनां त्वा ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४|| मेकः शरण्यशरणं शरणार्थिनां च ॥ किं त्वेकमेव भवतारणकारि कुर्वे : श्रीवीतराग ! विगतान्तरवैरिवार ! व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||२५|| शक्तिर्न मे तपसि नापि जपे पटुत्वं ध्याने न धैर्यममलं च मनोऽपि नो मे ॥ तुभ्यं नमो जिन ! भवोदधिशोषणा ||२६|| नाद्यापि मे मतिरुपैति तवोपदेशे प्रीतिं प्रयाति विषयेषु न यद् विरागम् ॥ मन्ये मया क्वचन पूर्वभवेषु तत् त्वं स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23