Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
जान्युआरी-2007
तावत् तृष्णाकुलितमतयः पापतापोपगूढा
दुःखीयन्ते नवनवभव [ वे ] ग्रीष्मकाले कराले || यावल्लोका घनमिव भवच्छासनं नो लभन्ते बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ पीयूषाभं तव सुवचनं वर्यमाधुर्ययुक्तं
स्वादं स्वादं विपुलहृदयक्षीरसिन्धोः समुत्थम् | क्षारं नीरं कुसमयमयं कामयन्ते न भव्या
जीवा हिंसा विरललहरीसङ्गमागाहदेहम् ॥१०॥ निःपुण्यानां न सुलभमिह श्रीमदानन्दहेतुं
विज्ञैर्धन्यैस्तव जिनपते ! शास्त्ररूपं निधानम् ॥ चित्ताऽऽवासे लसदचलना निर्जिताऽमर्त्यभूभृच्
चूलावेलं गुरुगममणीसङ्घलं दूरपारम् ॥११॥ अव्याबाधारस्सपदि विबुधास्सच्चिदानन्दलीनाः
पुण्यापीना अजरममरं संश्रयं संश्रयन्ते || यस्मात् पीत्वाऽसमशमसुधां तं जिनेन्द्र ! त्वदीयं
सारं वीरगमजलनिधिं सादरं साधु सेवे ॥ १२ ॥ ये दुर्गाश्चोपसर्गा भवति कुमतिना सङ्गमे वा हतास्ते
तस्यापत् सङ्गमायाऽजनिषत तदनु ध्यानसन्धानैः ॥ दैवैर्दिव्या समोदं तव शिरसि तदा पुष्पवृष्टिर्विचक्रे
आमूलालोलधूलीबहलपरिमलालीढलोलालिमाला ||१३|| शान्तं कान्तं नितान्तं निरुपमसुषमालाभवन्तं भवन्तं
दृष्ट्वा लीना स्वयं सा जिनवर ! कमला चञ्चलापि स्वभावात् । विन्यस्ता शौरिणा या विधिसविधगता संस्थिता षट्पदाली
27
झङ्कारारावसाराऽमलदलकमलाऽऽगारभूमीनिवासे ॥ १४ ॥ केचिद् गायन्ति देवाः प्रमदभरभृतो नाथ ! नृत्यन्ति केचित् स्त्राते जाते सुमेरौ त्वयि जनिसमये रत्नसिंहासनस्थे || रम्यक्षौमावृताङ्गे मृदुतरचरणे भासुरस्कारमौलि - च्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23