Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________ जान्युआरी-2007 18 ज्ञानेन केवलावबोधेन भास्कर इव भास्करः / 19 यथा काले सूर्योदयसमये विकाशवतां पद्मानां भास्करो गम्यो भवति / [तथा] // 7 // 20 सर्वेभ्य: विद्वद्भ्योऽधिकं बुद्धिबलं न्यायो वा प्रेम [-] |8|| 21 'नहि' इत्येकमव्ययं निषेधवाचकं [ ] // 9 // 22 देव! तव भक्तिः कल्याणकारिणी, सतां मनसि समागता सती - सुधा कलश-माला 23] / / 11 / / 24 अस्य / आः / त्वं / इति पदच्छेदः, आ: इति अव्ययं, सन्तापप्रकोपसूचकं, जीवं प्रति सन्तापप्रकोपपूर्वकं वक्ति [आः सन्तापेऽव्यये कुध्या.... सुधाकलश-माला 3] // 13 // भक्तामरपादपूर्तिस्तोत्रटिप्पण 1. 'भूधातोः प्रथमगणस्य परस्मैपदिन: वर्तमानायां तृतीयपुरुषस्य द्विवचनस्य रूपम् / 2. 'अङ्ग' इति कोमलामन्त्रणेऽव्ययम् 3. पिता / 4 'अस्य' इति नाम्नः / 5 स्वाधीनं सौधरसेण पीयूषरसेण सारं श्रेष्ठं सरः यस्य स-इति विग्रहः कार्यः। 6 चर्मचक्षुषां छद्मस्थानाम् इति यावत् 17 'ते' इति कोविदाः / 8 'ततः' इति तेभ्यो दीपेभ्यः / 7 'कुमुदं' इति शशिविकसि जलजं, अथ च कौ पृथिव्यां मुद् हर्षः इति कुमुद्, तां इति द्वितीयोऽर्थोप्यूयः | 10 पद्मानां आलिका श्रेणिः तां, अथवा पदस्य मालिका पद्मालिका, तां पदपदवीम इत्यर्थः / 11 तमः अज्ञानं, तस्य ग्रह: ग्रहणं बन्धनम् अज्ञानबन्धनं इत्यर्थः, अथ वा तमो राहुः ["तमो राहुः सैहिकेयो"... इति अभिधान चिन्तामणि-देवकाण्डे 121] तस्य ग्रहः, य: पर्वणि जायते सः, तस्य // 12. 'विधन्'-विधत् विधाने [हैमधातुपाठे 1372 तमस्य] धातोः वर्तमानकृदन्तस्य शतृप्रत्ययान्तस्य पुंलिङ्गे प्रथमाया एकवचनरूपम् / 13 'ऋते' इति "विनाऽर्थकमव्ययम् / 14 'आख्यः' इति आपूर्वकस्य 'ख्यांक' अदादेर्धातोरद्यतनभूतकालस्य द्वितीयपुरुषैकवचनरूपम् / 15 'त्रिशक्तिः' इति गजाश्वपदातिरूपा नृपाणां तिस्त्रः शक्तयो भवन्ति / ठे. 203, B. एकता एवन्यू, बेरेज रोड, वासणा, अमदावाद-७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 21 22 23