Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 22
________________ 32 हे कमललोचन ! ॥११॥ 30 श्रावण-' - भाद्रपदयोः ॥१२॥ 31 परिचर्यापरायणा हरयो देवेन्द्रा धनिनश्च यस्य सः, तस्य सम्बोधनम् । 32 हे सुकृतिनां श्रेयोऽर्पणे दत्तहस्तः [ इत्यन्वयः ] | 33 नु इति वितर्के तुभ्यं प्रणम्य परमन्यं कञ्चिदपि देवं अहं न भजामि ॥१३॥ 34 पूर्वोधाजितदुःकर्मारिजृम्भितम् । 35 कृतः शीतस्य अपरित्यागो येन सः तत्परीषहसहत्वात् ॥१४॥ 36 परार्ध्या प्रकृष्टा प्रतिमा आकृतिर्यस्य सः, तस्य सम्बोधनम् ] | 37 हे अग्रह ! अनगार ! हे अय ! " योऽतिकुत्सने [ योऽतिकुसिते - इति विश्व. नाममाला ९८] इत्यनेकार्थवचनात् । 38 वाजिशाला ॥१५॥ 39 स्तुतिमाहात्म्यात् । 40 मोक्षसुखम् ||१९| 41 युगादिजिनवर्णनेन वर्ष्या वर्णनीया वर्णा अक्षराणि यत्र ॥ २० ॥ Jain Education International अनुसन्धान- ३८ अवचूरि : ( 2 ) रघुवंशसमस्यास्तोत्रस्य द्वितीयस्य 1 परलोकेषु केन पुण्येन सुखं भवतीति विचार्य || २ || 2 भीमानि मितां स्तोकां (?) करोतीति भीमः भयविनाशकः इत्यर्थः, तस्य सम्बोधनं हे भीम ! | 3 हे नृप ! | 4 [गुणैरिति ] "औदार्यं समता कान्ति:" [वाग्भट्टालङ्कार ३.२] इत्यादिभिः दशभिः काव्यगुणैस्तनुवाग्विभवोऽपि सन् । 5 आत्मनः कर्माणि सांसारिका व्यापाराः, तत्करणे समर्थाम् ॥३॥ | 7 हे जिन ! तव नामवाक् 'श्रीवीतराग' इत्येवंरूपा । 7 अर्थप्रतिपत्तये अभिमतार्थसिद्धये भवेत् चेत्, तर्हि तव मन्त्रैः अलं पूर्यताम् कीदृशैः ? साधयितुमशक्यैः । 8 मन्त्रं धर्मविचारं करोति इति तस्य ॥४॥ 9 [इज्या] "यज देवपूजासङ्गतिकरण - दानेषु" [-] इति वचनात् देवपूजादिभि: सुकृतैर्विशुद्धः आत्मा यस्य सः । 10 केवलावबोधात् । 11 तरितुमशक्यं संसारसागरमित्यर्थाद् ज्ञेयम् ||५|| 12 आसमुद्रक्षितीशां चकिप्रमुखाणां मनीषिणां बुद्धिमतां महर्षीणां माननीय: । 13 समीपवर्तिनीं मुक्ति ||६|| 2 14 हे सोहम ! सह ऊहेन मया च वर्त्तते इति [ स + ऊह + म] सोहम: तत्सम्बोधनं । ऊहो दोषपरिज्ञानं मा लक्ष्मीः शोभा, [ मा मातरि तथा लक्ष्म्यां सुधाकलश-एकाक्षरनाममाला ३५ ] 15 काले वाद [ ] क्यादौ प्रबोधो ज्ञानं येषां ते । 16 जन्मप्रभृति निर्दोषाणां सत्त्वानां इति शेषः] 1 17 त्वं गम्योऽसि, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23