Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ जान्युआरी-2007 शोभावन्तं भवन्तं तमिह जिनपते ! सर्वजीवानवन्तं वन्दे शत्रुञ्जयाख्यक्षितिधरकमलाकण्ठशृङ्गारहारम् ॥४॥ सिद्धान्तास्ते त्वदीया अपरमत अहो वादिवादे कृतान्ताः श्रीशान्ते ! भान्ति शान्ता मधुरतरसुधास्वादतः श्रान्तिकान्ताः । सिंहायन्ते धरायां नखरचितमहाडम्बराः स्फूर्जयन्तो माद्यन्मोहद्विपेन्द्रस्फुटकरटतटीपाटने पाटवं ये[ते] ॥५॥ विद्वद्वृन्दैरमेयास्त्रिभुवनमखिलं लङ्घयन्तः स्वशक्त्या दोषारीणाम जेयाः सकलसुरनराधीश्वरैश्चापि गेयाः ॥ सन्दोहास्त्वगुणानां विकटसुभटवद् भेजिरे सज्जयित्वं बिभ्राणाश्शौर्यसारा रुचिरतररुचां भूषणायोचितानाम् ||६|| प्रोद्यत्कैवल्यलक्ष्मीविपुलकुचतटस्फारशृङ्गारकारा: साराः पीयूषधाराधरबहलगलबिन्दुवृन्दानुकाराः ॥ त्वद्व्याहाराः सुहारा इव गुणनिचिता लोकमुद्योतयन्ते सद्वृत्तानां शुचीनां प्रकटनपटवो मौक्तिकानां फलानाम् ॥७॥ पूर्वं यैस्तत्क[ त्यक्त ] गर्वं भवशुभविधिना विश्वमान्या त्वदाज्ञा भावाऽऽविर्भूतहर्षप्रकरपुलकितौ (तं) पालिताक्षालिताद्या (घा) | मुक्तौ रागादिमुक्ता असमसुखरताः कर्मकुम्भिप्रभेदे तेऽमी कण्ठीरवाभा जगति जिनवरा विश्ववन्द्या जयन्ति ॥८॥ भोगो रोगोऽपि तेषां भवनमिव वनं हव्यवाहोऽम्बुवाहो पूतायन्ते च भूताः स्थलमिव सलिलं दुर्जनाः सज्जनाऽऽभाः ॥ जतो यैः कण्ठपीठे लुठित इव भवन्नामजापस्त्रिसन्ध्यं सद्बोधाऽवन्ध्यबीजं सुगतिपथरथः श्रीसमाकृष्टिविद्या ॥९॥ तेषामेषा विशेषाद् विषयविषभवा वासना भासते वा । धत्ते चित्ते निवासं विषमतममहामोहमिथ्यात्ववासः ॥ धर्मः शर्मप्रदस्ते श्रवणपटयुगैर्न श्रुतो विश्रुतो यै: रागद्वेषाहिमन्त्रः स्मरदवदवथुः प्रावृषेण्याम्बुवारः ||१०| केचिच्चारित्ररत्नं कति लघु विरतिं त्वद्विहारेण लब्ध्वा लोकास्तत्त्वावलोकाद् बहुसुकृतधराः सम्मदादेवमाहुः ॥ Jain Education International For Private & Personal Use Only 29 www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23