Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ 24 यत् तिष्ठति ग्रहगणस्तव पादपीठे सेवापरो मुकुलिताग्रकरः स्वमौलौ । क्रूरोऽपि युक्तमिह स प्रतिकूलभावा भूयो भवभ्रमभवं श्रममङ्गभाजां तृष्णाभवं परमनिर्वृतिनाशनं च ॥ अन्तः परीतमुपतापमलं मलं च न्नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ॥३६॥ नैवाहितः स्फुरति कोपि परोपतापो मूर्च्छा च नो सविषया प्रकृताऽपकृत्या । नो भोगभङ्गिजनिता विकृतिश्च तस्य त्वन्नामनागदमनी हृदि यस्य पुंसः ||३७| कल्याणकेषु भगवन् ! भवतः प्रभूतो दूतप्रभावविभवैर्यदि नारकाणाम् ॥ नश्यत्यशेषमसुखं तदिहोच्यते किं अनुसन्धान- ३८ सत्पुण्यचञ्चचरिता गुणिपक्षदक्षा: त्वत्कीर्त्तनात् तम इवाशु भिदामुपैति ||३८|| गर्जगुणैः परमहंसपदं पृणन्त Jain Education International प्रीत्या परागरसरङ्गभृतो मरालीः ॥ रुद्धा विरोधिभिरधीश ! धृती धरेशैः स्त्वद्पादपङ्कजवनाश्रयिणो लभन्ते ||३९|| बद्धाश्च बन्धनशतैश्चलिताश्च चौरैः ॥ प्राप्ता परं व्यसनमप्यभयं पदं हि त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ रूपं निरूपयितुमीश ! तदीशते ते केऽनुत्तरा जगदनुत्तररूपिणोऽपि ॥ यस्याग्रतोऽञ्जनमिवापगताङ्गभासो मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23