Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
24
यत् तिष्ठति ग्रहगणस्तव पादपीठे
सेवापरो मुकुलिताग्रकरः स्वमौलौ । क्रूरोऽपि युक्तमिह स प्रतिकूलभावा
भूयो भवभ्रमभवं श्रममङ्गभाजां
तृष्णाभवं परमनिर्वृतिनाशनं च ॥ अन्तः परीतमुपतापमलं मलं च
न्नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥
त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ॥३६॥
नैवाहितः स्फुरति कोपि परोपतापो
मूर्च्छा च नो सविषया प्रकृताऽपकृत्या । नो भोगभङ्गिजनिता विकृतिश्च तस्य
त्वन्नामनागदमनी हृदि यस्य पुंसः ||३७|
कल्याणकेषु भगवन् ! भवतः प्रभूतो
दूतप्रभावविभवैर्यदि नारकाणाम् ॥ नश्यत्यशेषमसुखं तदिहोच्यते किं
अनुसन्धान- ३८
सत्पुण्यचञ्चचरिता गुणिपक्षदक्षा:
त्वत्कीर्त्तनात् तम इवाशु भिदामुपैति ||३८||
गर्जगुणैः परमहंसपदं पृणन्त
Jain Education International
प्रीत्या परागरसरङ्गभृतो मरालीः ॥
रुद्धा विरोधिभिरधीश ! धृती धरेशैः
स्त्वद्पादपङ्कजवनाश्रयिणो लभन्ते ||३९||
बद्धाश्च बन्धनशतैश्चलिताश्च चौरैः ॥
प्राप्ता परं व्यसनमप्यभयं पदं हि
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ रूपं निरूपयितुमीश ! तदीशते ते
केऽनुत्तरा जगदनुत्तररूपिणोऽपि ॥
यस्याग्रतोऽञ्जनमिवापगताङ्गभासो
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23