Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ जान्युआरी-2007 कोधं निरुध्य परिमथ्य मदं निहत्य मोहं प्रमुष्य निखिलानपि शेषदोषान् ॥ ये त्वां श्रिताः शिवपथे पथिका जिनेन्द्र ! कस्तान्निवारयति सञ्चरतो यथेष्टम् ||१४|| कर्मक्षयोत्थमिह वीर्यमनन्तमर्हन् ! यादृक् तव त्रिभुवनेऽपि परस्य नेदृक् ॥ केनाप्यपश्चिमजिनेश्वरमन्तरेण किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५॥ पूर्णः शशी निशि दिवा च दिवाकरः स्यात् गेहे तथा गृहमणीति जगत्प्रतीतः ॥ दीपाः कियद् वियति दीप्तिकृर्तस्ततस्तु उद्बोधयन् कुमुदमभ्युदयेन नाना- दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ "पद्मालिकां मुकुलयंश्च तमोर्ग्रहस्य || ग्रासं विश्व ( ? ) दधदातपवारणानि यन्नित्यमस्तरहितं परिवर्धमान सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७॥ Jain Education International तेजश्च नैककलमुज्ज्वलमप्यखण्डम् ॥ जाग्रद् यशस्तव जिगाय जिनेन्द्रचन्द्र ! विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ||१८|| यद्यस्ति नो भवति भक्तिरसस्तदानी न स्युस्सुदुस्तपतपांस्यपि सत्फलानि ॥ सञ्जायते सपदि बीजमृते हि सस्य कार्यं कियज्जलधरैर्जलभारनत्रैः ॥ १९ ॥ श्रुत्वा श्रुतोपनिषदं परदर्शनानां त्व [च्छा]शने सुकृतिनः कति नो रमन्ते ॥ विद्वन्मनो मणिषु मोहमुपैति यद्वन् नैवं तु काचशकले किरणाकुलेऽपि ||२०|| 21 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23