________________
जान्युआरी-2007
कोधं निरुध्य परिमथ्य मदं निहत्य
मोहं प्रमुष्य निखिलानपि शेषदोषान् ॥
ये त्वां श्रिताः शिवपथे पथिका जिनेन्द्र !
कस्तान्निवारयति सञ्चरतो यथेष्टम् ||१४|| कर्मक्षयोत्थमिह वीर्यमनन्तमर्हन् !
यादृक् तव त्रिभुवनेऽपि परस्य नेदृक् ॥
केनाप्यपश्चिमजिनेश्वरमन्तरेण
किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५॥ पूर्णः शशी निशि दिवा च दिवाकरः स्यात्
गेहे तथा गृहमणीति जगत्प्रतीतः ॥ दीपाः कियद् वियति दीप्तिकृर्तस्ततस्तु
उद्बोधयन् कुमुदमभ्युदयेन नाना-
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥
"पद्मालिकां मुकुलयंश्च तमोर्ग्रहस्य || ग्रासं विश्व ( ? ) दधदातपवारणानि
यन्नित्यमस्तरहितं परिवर्धमान
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७॥
Jain Education International
तेजश्च नैककलमुज्ज्वलमप्यखण्डम् ॥
जाग्रद् यशस्तव जिगाय जिनेन्द्रचन्द्र !
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ||१८||
यद्यस्ति नो भवति भक्तिरसस्तदानी
न स्युस्सुदुस्तपतपांस्यपि सत्फलानि ॥ सञ्जायते सपदि बीजमृते हि सस्य
कार्यं कियज्जलधरैर्जलभारनत्रैः ॥ १९ ॥
श्रुत्वा श्रुतोपनिषदं परदर्शनानां
त्व [च्छा]शने सुकृतिनः कति नो रमन्ते ॥ विद्वन्मनो मणिषु मोहमुपैति यद्वन्
नैवं तु काचशकले किरणाकुलेऽपि ||२०||
21
For Private & Personal Use Only
www.jainelibrary.org