________________
20
अनुसन्धान-३८
बाह्यान्तरारिबलमप्यखिलं विशालं
त्वद्ध्यानसन्निधिविधायिधियामधीश ! ॥ भूरिप्रभाव ! भजते विशरारुभावं
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्पादपङ्कजयुगप्रणिधानयोगा
न्नाभेय ! नाशमुपयाति महान्त्यघानि ॥ वातोद्भुतः किल कियच्चिरमब्जपत्रे
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।।८।। लक्ष्मीविलासवसति विदुरा विदन्तु
नामैव ते स्मरणतोऽस्य यदाप्यते श्रीः ।। मिथ्येन्दुमण्डलमथातपवारणं वा
पद्माकरेषु जलजानि विकाशभाञ्जि ।।९।। त्वांमष्टकर्ममलमुक्तमुपास्य नष्ट
कर्माष्टको हि भजतीति भजे भवन्तम् ॥ किं सर्वतोमुखसुखैषिभिरिष्यते स
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ श्रोतुं सुराः समुपयन्ति गिरं गुरो ! ते
देवेश ! दिव्यमपि गीतरसं निरस्य । स्वाधीनसौधरससारसराः पिपासुः
क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ उत्पाद्यते कथमधीश ! तवात्मतत्त्व
मर्वाग्दृशामनुपमानमतीन्द्रियं च ॥ आलोकितं क्वचिदपि श्रुतपूर्वकं वा
यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वागौचितीं व्रजति सा किमु कोविदानां
यत् ते त्वदीययशसामतिनिर्मलानाम् ।। नेतस् ! तदप्युपमयन्ति शशाङ्कबिम्बं
यद् वासरे भवति पाण्डुपलाशकल्पम् ||१३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org