Book Title: Padmurtimayam Stotra panchakam Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 7
________________ जान्युआरी-2007 17 रघुवंशपदत्रयसमस्यानिबद्धं श्रीवीतरागस्तवनम् रघुवंशादिसर्गस्य पदत्रयसमस्यया । कुर्वे स्तोत्रं जगद्भर्तुः समीहितफलप्रदम् ॥१॥ लोकान्तरसुखं पुण्यं स्मृत्वा सपदि सत्वरः । A 1-69-1] B ?] स्रिग्धगम्भीरनिर्घोषं वितनोमि विभोः स्तवम् ॥२॥ [C 1-36-1] भीमकान्तैर्नृप ! गुणैस्तनुवाग्विभवोऽपि सन् । [A 1-16-1 ___B1-9-2] [C 1-13-3] आत्मकर्मक्षमं देहं स्तवं कृत्वा पुनाम्यहम् ॥३॥ अनिन्द्या नन्दिनी नाम वागर्थप्रतिपत्तये । [A 1-82-3 B1-1-2] [A 1-61-1] तव मन्त्रकृतो मन्त्रै-दुःसाधैरलमेव च ।।४।। सो हमिज्याविशुद्धात्मा प्रार्थनासिद्धिशंसिनः । [A 1-68-1] B 1-42-3] [C 1-2-3] तितीपुर्दुस्तरं मोदा-'पंगमात् ते श्रये क्रमौ ॥५॥ आ समुद्रक्षितीशानां माननीयो मनीषिणाम् । [A 1-5-1] [B 1-12-2] अदूरवर्तिनी सिद्धि विधेहि भगवन् ! मम ॥६॥ [A 1-87-1] सरसीष्वरविन्दानां यर्थी कालप्रबोधिनाम् । [A 1-43-1] B 1-6-4] C1-5-11 सोहमाजन्मशद्धानां गम्योऽसि ज्ञानभास्करः ॥७॥ C Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23